________________
३९२
सिद्धान्तकौमुद्याम् ८९: आमर्यादावचने ॥ ९० लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ ९१ अभिरू भागे ।। ९२ प्रतिः प्रतिनिधिप्रतिदानयोः ॥९३ ॥ अधिपरी अनर्थकौ ॥ ९४ सुः पूजायाम्॥ ९५ अतिरतिक्रमणे च ॥ ९६ अपिः पदार्थसंभावनान्ववसर्गगहासमुच्चयेषु ॥ ९७ अधिरीश्वरे ॥ ९८ विभाषा कृत्रि ॥ ९९ लः परस्मैपदम् ॥ १०० तङानावात्मनेपदम् ॥ ५॥ १०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १०२ तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०३ सुपः ॥ १०४ विभक्तिश्च ॥ १०५ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०६ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १०७ अस्मद्युत्तमः ॥ १०८ शेषे प्रथमः ॥ १०९ परः सन्निकर्षः संहिता ॥ ११० विरामोऽवसानम् ॥ "आकडाराबहुष्वनुप्रतिगृणऊर्यादिछन्दसितिङोदश" ॥ इति प्रथमोऽध्यायः ॥
द्वितीयोऽध्यायः।
प्रथमः पादः। . १ समर्थः पदविधिः २ सुबामन्त्रिते पराङ्गवत्वरे ॥ ३ प्राकडारात्समासः ॥ ४ सह सुपा ॥ ५ अव्ययीभावः ॥ ६ अव्ययं विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासंप्रतिशब्द प्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ॥ ७ यथासादृश्ये ॥ ८ यावर दवधारणे ॥ ९ सुप्प्रतिना मात्रार्थे ॥ १० अक्षशलाकासंख्याः परिणा ॥ ११ विभाषा । १२. अपपरिबहिरञ्चवः पञ्चम्या ॥ १३ आङ्मर्यादाभिविध्योः ॥ १४ लक्षणेनाभिप्रर्त आभिमुख्ये ॥ १५ अनुर्यत्समया ॥ १६ यस्य चायामः ॥ १७ तिष्ठद्गुप्रभृतीनि च । १८ पारेमध्ये षष्ठ्या वा ॥ १९ संख्या वंश्येन ॥ २० नदीभिश्च ॥ १॥ २१ अन्यपदारे च संज्ञायाम् ॥ २२ तत्पुरुषः ॥ २३ द्विगुश्च ॥ २४ द्वितीया श्रितातीतपतितगता त्यस्तप्राप्तापन्नैः ॥ २५ खयं तेन ॥ २६ खट्वा क्षेपे ॥ २७ ॥ सामि ॥ २८ कालाः । २९ अत्यन्तसंयोगे च ॥ ३० तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रलक्ष्णैः ॥ ३२ कर्तृकरणे कृता बहुलम् ॥ ३३ कृत्यैरधिकार्थवचने ॥ ३४ अन्नेन व्यञ्जनम् ॥ ३५ भक्ष्येण मिश्रीकरणम् ॥ ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥ ३७ पञ्चमी भयेन ॥ ३८ अपेतापोढमुक्तपतितापत्रस्तरल्पशः ॥ ३९ स्तोकान्तिकदूरार्थकच्छ्राणि क्तेन ॥ ४० सप्तमी शौण्डैः ॥ २॥ ४१ सिद्धशुष्कपक्कबन्धैश्च ॥ ४२ ध्वाङ्गेण क्षेपे ॥ ४३ कृत्यैर्ऋणे ॥ ४४ संज्ञायाम् ॥ ४५ क्तेनाहोरात्रावयवाः ॥ ४६ तत्र ॥ ४७ क्षेपे ॥ ४८ पात्रेसमितादयश्च ॥ ४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।' ५० दिक्संख्ये संज्ञायाम् ॥ ५१ तद्धितार्थोत्तरपदसमाहारे च ॥ ५२ संख्यापूर्वो द्विगुः ॥ ५३ कुत्सितानि कुत्सनैः ॥ ५४ पापाणके कुत्सितैः ॥ ५५ उपमानानि सामान्यवचनैः ॥ ५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ ५७ विशेषणं विशेष्येण बहुलम् ॥ ५८ पूर्वा