________________
तिङन्ते भ्वादयः।
१८९ आस् एभ्य आम् स्याल्लिटि । अयांचके । अयित । अयिषीष्ट ॥ विभाषेट: ८॥३॥७९॥ इणः परो य इट् ततः परेषां पीध्वंलुलिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ़म् । अयिषीध्वम् । आयिष्ट । आयिदम् । आयिध्वम् ॥ उपसर्गस्यायतौ ।८।२।१९ ॥ अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निसदुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते । दुलयते । प्रत्यय इति विणो रूपम् । अथ कथम् उदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ॥ ७ ॥ दय दानगतिरक्षणहिंसादानेषु । आदानं ग्रहणम् । दयांचक्रे ॥ ८ ॥ रय गतौ ॥ ९॥ ऊयी तन्तुसन्ताने । ऊयांचके ॥ १०॥ पूयी विशरणे दुर्गन्धे च । पूयते । पुपूये ॥ ११ ॥ नूयी शब्दे उन्दे च । चुक्तये ॥ १२ ॥ क्ष्मायी विधूनने । चक्ष्माये ॥ १३ ॥ स्फायी ओप्यायी वृद्धौ । स्फायते । पस्फाये । प्यायते ॥ लिड्यङोश्च ।६।१।२९ ॥ लिटि यङि च प्यायः पीभावः स्यात् । पुनःप्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वम् । एरनेकाच इति यण् । पिप्ये । पिप्याते । पिप्यिरे ॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।३।१।६१ ॥ एभ्यश्चलेश्चिण्वा स्यादेकवचने तशब्दे परे ॥ चिणो लक् ।६।४।१०४ ॥ चिणः परस्य तशब्दस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ॥ १५ ॥ ताय सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ॥ १६ ॥ शल चलनसंवरणयोः ॥ १७ ॥ वल वल्ल संवरणे संचरणे च । ववले । ववल्ले ॥ १९॥ मल मल्ल धारणे । मेले । ममल्ले ॥ २१ ॥ भल भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले ॥ २२ ॥ कल शब्दसंख्यानयोः । कलते । चकले ॥ २४ ॥ कल्ल अव्यक्ते शब्दे । कल्लते । अशब्द इति खामी । अशब्दस्तूणीभाव इति च ॥ २५ ॥ तेवृ देव देवने । तितेवे । दिदेवे ॥ २७ ॥ षे गे ग्ले पेड़ मेव म्लेवृ सेवने । परिनिविभ्य इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः ॥ तद्भाप्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते ॥ ३३ ॥ शेव खेव केवृ इत्यप्येके ॥ ३६ ॥ रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः । रेवते ॥ ३७॥ ॥ अथावत्यन्ताः परस्मैपदिनः। मव्य बन्धने । ममव्य ॥ १॥ सूर्ध्य ईय॑ ईर्ण्य ईर्ष्यार्थाः ॥ ४ ॥ हय गतौ । अहयीत् । यान्तत्वान्न वृद्धिः ॥५॥ शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य ॥ ६ ॥ चुच्य इत्येके ॥ ७ ॥ हर्य गतिकान्त्योः । जय ॥ ८ ॥ अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥ अतो ल्रान्तस्य ७।२।२ ॥ रेति लुप्तषष्ठीकम् । अतः समीपौ यौ रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटीति निषेधस्यातो हलादेरिति विकल्पस्य चापवादः । मा भवानालीत् । अयं खरितेदित्येके । तन्मते, अलते