________________
सिद्धान्तकौमुद्याम् इत्याद्यपि ॥ ९॥ त्रिफला विशरणे । तृफलेत्येत्वम् । फेलतुः । फेलुः । अफालीत् ॥ ॥ १० ॥ मील इमील स्मीलक्ष्मील निमेषणे । निमषेणं संकोचः । द्वितीयस्तालव्यादिः। तृतीयो दन्त्यादिः ॥ १४ ॥ पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् ॥ १५ ॥ नील वर्णे । निनील ॥ १६ ॥ शील समाधौ । शीलति ॥ १७ ॥ कील बन्धने ॥ १८ ॥ कूल आवरणे ॥ १९ ॥ शूल रुजायां संघोषे च ॥ २० ॥ तूल निष्कर्षे । निष्कर्षों निष्कोषणम् । तच्चान्तर्गतस्य बहिनिःसारणम् । तुतूल ॥ २१ ॥ पूल संघाते ॥ २२ ॥ मूल प्रतिष्ठायाम् ॥ २३ ॥ फल निष्पत्तौ । फेलतुः । फेलुः ॥ २४ ॥ चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः ॥ २५ ॥ फुल्ल विकसने ॥ २६ ॥ चिल्ल शैथिल्ये भावकरणे च ॥ २७॥ तिल गतौ । तेलति ॥ २८ ॥ तिल्लेत्येके । तिल्लति ॥ २९ ॥ वेल चेल केल खेल श्वेल वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः ॥ ३५ ॥ पेल फेल शेल गतौ ॥ ३८ ॥ षेल इत्येके ॥ ३९ ॥ स्खल संचलने । चस्खाल । अस्खालीत् ॥ ४० ॥ खल संचये ॥ ४१ ॥ गल अदने । गलति । अगालीत् ॥ ४२ ॥ षल गतौ । सलति ॥ ४३ ॥ दल विशरणे ॥ ४४ ॥ श्वल श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् ॥ ४६ ॥ खोल खोक्र गतिप्रतिघाते । खोलति । खोरति ॥ ४८ ॥ धोक्र गतिचातुर्ये । धोरति ॥ ४९ ॥ त्सर छद्मगतौ । तत्सार । अत्सारीत् ॥ ५० ॥ क्मर हूर्च्छने । चक्मार ॥ ५१ ॥ अभ्र वभ्र मभ्र चर गत्यर्थाः । चरतिभक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्न वृद्धिः ॥ ५५ ॥ ष्ठीवु निरसने । ष्ठिवुक्लम्विति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि चेति दीर्घः । ष्ठीव्यात् ॥ ५६ ॥ जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥ सन्लिटोर्जेः ७३०५७ ॥ जयतेः सन्लिनिमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् ॥ ५७ ॥ जीव प्राणधारणे । जिजीव ॥ ५८ ॥ पीव मीव तीव णीव स्थौल्ये । पिपीव । मिमीव । तितीव । निनीव । ॥ ६२॥ क्षिवु क्षेवु निरसने ॥ ६४ ॥ उर्वी तुर्वी थुर्वी दुर्वी धुर्वी गुर्वी हिंसाः । ऊर्वांचकार । उपधायां चेति दीर्घः । तुतूर्व ॥ ६९॥ गुर्वी । उद्यमने । गूर्वति । जुगूर्व ॥ ७० ॥ मुर्वी बन्धने ॥ ७१ ॥ पुर्व पर्व मर्व पूरणे ॥ ७४ ॥ चर्व अदने ॥ ७५ ॥ भर्व हिंसायाम् ॥ ७६ ॥ कर्व खर्व गर्व दपै ॥ ७८ ॥ अर्व शर्व षर्व हिंसायाम् । आनर्व । शर्वति । सर्वति ॥ ८१ ॥ इवि व्याप्तौ । इन्वति । इन्वांचकार ॥ ८१ ॥ पिवि मिवि णिवि सेचने । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व ॥ ८५॥ हिवि दिवि धिवि जिवि प्रीणनार्थाः । हिन्धति । दिन्वति ॥ धिन्विकृ