________________
४३८
सिद्धान्तकौमुद्याम् ।
९९ न तौल्वलिभ्यः । २।४।६१ ॥ तौल्वलि धारणि पारणि राबणि दैलीपि दैवति वार्कलि नैवति (नैवकि ) दैवमित्रि (दैवमति ) दैवयज्ञि चाफट्टकि बैल्वकि वैकि (वैकि) आनुहारति ( आनुराहति ) पौष्करसादि आनुरोहति आनुति प्रादोहनि नैमिश्रि प्रह बान्धकि वैशीति आसिनासि आहिंसि आसुरि नैमिष आसिबन्धक पौष्पिकारेणुपालि वैकर्णि वैरकि वैहति ॥ इति तौल्वल्यादिः ॥ २० ॥
१०५ यस्कादिभ्यो गोत्रे | २|४| ६३ ॥ यस्क लह्य द्रुह्य अयस्थूण ( अयः स्थूण ) तृणकर्ण सदामत्त कंम्बलहार बहिर्योग कर्णाटक पर्णाटक पिण्डीजङ्घ वकसस्थ (वकसक्थ ) विश्रि कुद्रि अजवस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथन ( मन्थक ) पुष्करद् (पुष्करद्) विषपुट उपरिमेखल क्रोष्टुकमान ( क्रोष्टुपाद ) कोष्टुपाद क्रोष्टुमाय शीर्षमाय खरप पदक वर्षक भलन्दन भडिल भण्डिल भडित भण्डित ॥ एते यस्कादयः ॥ २१ ॥
१०१ - १०५ न गोपवनादिभ्यः | २|४|६७ || गोपवन शेयु ( शिग्रु ) बिन्दु भाजन अश्वावतान श्यामाक ( श्योमाक) श्यामक श्यापर्ण ॥ बिदाद्यन्तर्गणोऽयम् ( ४ । १ । १०४ ) इति गोपवनादिः ॥ २२ ॥
१०५ तिककितवादिभ्योऽद्वन्द्वे ।२।४।६८ ॥ तिककितवाः वङ्खरभिण्डीरथाः उपकलमकाः पफकनरकाः बकन खगुदपरिणद्धाः उब्जककुभाः लङ्कशान्तमुखाः उत्तरशलङ्कटाः कृष्णाजिनकृष्णसुन्दराः भ्रष्ट्रककपिष्ठलाः अग्निवेशदशेरुकाः ॥ एते तिककितवादयः २३
१०५ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २|8|६९ ।। उपक लपक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदक सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट (सुपिष्ठ) मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक कशकृत्स्न (काशकृत्स्न ) निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जटिरक बधि - रक जन्तुक अनुलोम अनुपद प्रतिलोम जपजग्ध प्रतान अनभिहित कमक वराटक लेखा कमन्दक पिञ्जल वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत दामकण्ठ ॥ एते उपकादयः ॥ २४ ॥
तृतीयोऽध्यायः ।
२५० भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः | ३|१|१२ ॥ भृश शीर्ष चपल मन्द पण्डित उत्सुक सुमनस् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चत् तुपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अण्डर वर्चस् ओजस् सुरजस् अरजस् ॥ एते भृशादयः ॥ १ ॥
२५१ लोहितादिडाज्भ्यः क्यष् | ३ | १ | १३ || लोहित चरित नील फेन मद्र हरित दास मन्द || लोहितादिराकृतिगणः ॥ २ ॥