________________
गणपाठे तृतीयोऽध्यायः ।
४३९ २५१ सुखादिभ्यः कर्तृवेदनायाम् ॥३।१।१८॥ सुख दुःख तृप्त कृच्छू अस्र आस्र अलीक प्रतीप करुण कृपण सोढ ॥ इत्येतानि सुखादीनि ॥३॥
२५३ कण्डादिभ्यो यक् ॥३॥१॥२७ ॥ कण्डूञ् मन्तु हृणी वल्गु असु [ मनस् ] महीङ् लाट लेट इरस् इरज् इरञ् दुवस् उषस् वेट मेघा कुषुभ (नमस् ) मगध तन्तस् पम्पस् ( पपस् ) सुख दुःख [भिक्ष चरम चरण अवर ] सपर अरर ( अरर्) भिषज् भिष्णुज् [ अपर आर ] इषुध वरण चुरण तुरण भुरण गद्गद एला केला खेला [वेला शेला ] लिट् लोट् [ लेखा लेख ] रेखा द्रवस् तिरस् अगद उरस् तरण (तरिण) पयस संभूयस् सम्बर ॥ आकृतिगणोऽयम् ॥ इति कण्डादिः॥४॥
२७५ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।३।१।१३४ ॥ १ नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् । नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः । सहितपिदमः संज्ञायाम् । सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः बिभीषणः लवणः चित्तविनाशनः कुलदमनः [ शत्रुदमनः ] ॥ इति नन्द्यादिः॥५॥
२ ग्राही उत्साही उदासी उद्भासी स्थायी मन्त्री संमर्दी । रक्षश्रुवपशां नौ । निरक्षी निश्रावी निपापी निशायी । याव्याहृवजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी असंव्याहारी अवाजी अवादी अवासी । अचामचित्तकर्तृकाणाम् । अकारी अहारी अविनायी [ विशायी विषायी ] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी परिभवी परिभावी ॥ इति ग्रहादिः॥६॥ __३ पच वच वप वद चल पत नदट् भषट् प्लवट चरट् गरट् तरट् चोरट् गाहट् सूरट् देवट् [ दोषट् ] जर ( रज) मर (मद) क्षम (क्षप) सेव कोप (कोष ) मेघ नर्त व्रण दर्श सर्प [ दम्भ दर्प ] जारभर श्वपच ॥ पचादिराकृतिगणः॥ ७॥
२७७ * कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ॥३॥२॥५॥ मूलविभुज नखमुच काकगुह कुमुद महीध्र गिध्र ॥ आकृतिगणोऽयम् ॥ इति मूल. विभुजादयः॥८॥ ___२७८ * पार्धादिषूपसंख्यानम् * ॥३।२।१५ ॥ पार्श्व उदर पृष्ठ उत्तान अवमूधन् ॥ इतिपार्थादिः॥९॥ __ ३१६ भविष्यति गम्यादयः।३।३।३ ॥ गमी आगमी भावी प्रस्थायी प्रतिरोधी प्रतियोधी प्रतिबोधी प्रतियायी प्रतियोगी ॥ एते गम्यादयः॥१०॥ ___३२२ * संपदादिभ्यः किए * ।३।३।९४ ॥ संपद् विपद् आपद् प्रतिपद् परिषद् ॥ एते संपदादयः॥११॥
३२३ षिद्भिदादिभ्योऽङ् ।३।३।१०४ ॥ भिदा विदारणे । छिदा द्वैधीकरणे ।