________________
४४०
सिद्धान्तकौमुद्याम् । विदा । क्षिपा । गुहा गिर्योषध्योः । श्रद्धा मेधा गोधा । आरा शस्त्रयाम् । हारा । कारा बन्धने । क्षिया । तारा ज्योतिषि । धारा प्रपातने । रेखा चूडा पीडा वपा वसा मृजा । कृपः संप्रसारणं च । कृपा ॥ इति भिदादिः॥१२॥
३७६ भीमादयोऽपादाने ।३।४।७४ ॥ भीम भीष्म भयानक वहचर (वह चरु) प्रस्कन्द प्रपतन (प्रतपन ) समुद्र सुव मुक् वृष्टि ( दृष्टि) रक्षः संकसुक (शङ्कुसुक ) मूर्ख खलति ॥ आकृतिगणोऽयम् । इति भीमादिः॥१॥
चतुर्थोऽध्यायः। ४३ अजाद्यतष्टाप् ।४।१।४ ॥ अजा एडका कोकिला चटका अश्वा मूषिका बाला होडा पाका वत्सा मन्दा विलाता पूर्वापिहाणा (पूर्वापहाणा) अपरापहाणा । संभस्त्राजिनशणपिण्डेभ्यः फलात् । सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् । शूद्रा चामहत्पूर्वा जातिः । क्रुश्चा उष्णिहा देवविशा ज्येष्ठा कनिष्ठा । मध्यमा पुंयोगेऽपि । मूलान्नञः । दंष्ट्रा ॥ एतेजादयः॥१॥ ___२६ न षट्खस्रादिभ्यः ।४।१।१० ॥ वस दुहित ननान्ट यातृ मातृ तिसृ चतस ॥ इति खनादिः ॥२॥ ___४७ नित्यं सपत्यादिषु ।४।१।३५ ॥ समान एक वीर पिण्ड श्व (शिरी) भ्रातृ भद्र पुत्र दासाच्छन्दसि ॥ इति समानादिः॥३॥ ___४७ षिद्गौरादिभ्यश्च ।४।१।४१ ॥ गौर मत्स मनुष्य शृङ्ग पिङ्गल हय गवय मुकय ऋष्य [ पुट तृणु ] द्रुण द्रोण हरिण कोकण (कारण) पटर उणक [आमल ] आमलक कुवल बिम्ब बदर फर्कर (कर्करक) तर्कार शर्कार पुष्कर शिखण्ड सलद शष्कण्ड सनन्द सुषम सुषव अलिन्द गडल पाण्डश आथक आनन्द आश्वत्थ सपाट आखक (आपच्चिक)शष्कुल सूर्य (सूर्म ) शूर्प सूच यूष (पूष ) यूथ सूप मेथ बल्लक धातक सल्लक मालक मालत साल्वक वेतस वृक्ष (वृस ) अतस [ उभय ] भृङ्ग मह मठ छेद पेश मेद श्वन् उक्षन् अनुडही अनडाही एषणः करणे । देह देहल काकादन गवादन तेजन रजन लवण औद्गाहमानि ओद्गाहमानि गौतम (गोतम )[पारक] अयस्थूण (अयःस्थूण) भौरिकि भौलिकि भौलिङि यान मेध आलम्बि आलचि आलब्धि आलक्षि केवाल आपक आरट नट टोट नोट मूलाट शातन [पोतन ] पातन पाठन (पानठ) आस्तरण अधिकरण अधिकार अग्रहायणी (आग्रहायणी) प्रत्यवरो हिणी [ सेचन ] सुमङ्गलात्संज्ञायाम् । अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड [ षण्ड ] उर्द गुर्द शम सूद औड (आई) हृद (हृद) पाण्ड [भाण्डल ] भाण्ड [ लोहाण्ड ] कदर कन्दर कदल तरुण तलुन कल्माष बृहत् महत् [ सोम ] सौधर्म रोहिणी नक्षत्रे रेवती नक्षत्रे । विकल निष्कल पुष्कल । कटाच्छोणिवचने । पिप्पल्यादयश्च । पिप्पली