________________
गणपाठे चतुर्थोऽध्यायः । हरितकी ( हरीतकी ) कोशातकी शमी वरी शरी पृथिवी क्रोष्टु मातामह पितामह ॥ इति गौरादिः॥४॥
४८ बह्वादिभ्यश्च ।४।१।४५॥ बहु पद्धति अञ्जति अङ्कति अंहति शकटि ( शकति) शक्तिः शस्ने । शारि वारि राति राडि [ शाधि ] अहि कपि यष्टि मुनि । इतः प्राण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नादित्येके । चण्ड अराल कृपण कमल विकट विशाल विशङ्कट भरुज ध्वज चन्द्रभागान्नद्याम् (चन्द्रभागा नद्याम् ) कल्याण उदार पुराण अहन् कोड नख खुर शिखा बाल शफ गुद ॥ आकृतिगणोऽयम् । तेन भग गल राग इत्यादि ॥ इति बहादयः॥५॥
५१ शारवाद्यसो ङीन् ।४।१।७३ ॥ शारिव कापटव गौग्गुलव ब्राह्मण वैद गौतम कामण्डलेय ब्राह्मणकृतेय [ आनिचेय ] आनिधेय आशोकेय वात्स्यायन मौञ्जयन कैकस काप्य ( काव्य ) शैव्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड भोगवनौरिमतोः संज्ञायां घादिषु [ ६।३।४३ ] नित्यं हखार्थम् । नृनरयोवृद्धिश्च ॥ इति शारैरवादिः॥६॥
१०९ क्रौड्यादिभ्यश्च ।४।१।८० ॥ क्रौडि लाडि व्याडि आपिशलि आपक्षिति चौटयत चैपयत (वैटयत ) सैकयत बैल्वयत सौधातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कोटि भौरिकि भौलिकि [ शाल्मलि ] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥७॥
१०७ अश्वपत्यादिभ्यश्च ।४।१।८४ ॥ अश्वपति [ ज्ञानपति ] शतपति धनपति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशुपति ] धान्यपति धन्वपति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति ॥ इत्यश्वपत्यादिः ॥८॥
९८ उत्सादिभ्योऽञ् ।४।१।८६ ॥ उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन । बष्कयासे । पृथिवी [ धेनु ] पति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलु कुण । उदस्थान देशे । पृषदंश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् सुवर्ण देव ग्रीष्मादच्छन्दसि ॥ इत्युत्सादिः ॥९॥
१०२ बाह्वादिभ्यश्च ।४।१।९६ ॥ बाहु उपबाहु उपवाकु निवाकु शिवाकु वटाकु उपनिन्दु ( उपविन्दु ) वृषली वृकला चूडा बलाका मूषिका कुशला भगला ( छगला ) ध्रुवका [ धुवका ] सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् [ भद्रशर्मन् सुशर्मन् ] कुनामन् (सुनामन् ) पञ्चन् सप्तन् अष्टन् । अमितौजसः सलोपश्च । सुधावत् उदञ्चु शिरस् माष शराविन् मरीचि क्षेमवृद्धिन् शृङ्खलतोदिन खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् अजीगत कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम ( उदक )। उदकः