________________
१३०
सिद्धान्तकौमुद्याम् पक्षे चरणत्वादुन् । शकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽको घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥ छन्दोगौक्थिकयाज्ञिकबहृचनटाञ् ज्यः ।४।३। १२९ ॥ छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाढच्यम् । नाट्यम् ॥ चरणाद्धर्माम्नाययोरित्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥ न दण्डमाणवान्तेवासिषु ।४।३।१३०॥ दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा ॥ रैवेतिकादिभ्यश्छः।४।३।१३१ ॥ तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥ कौपिञ्जलहास्तिपदादण्वाच्यः * ॥ कुपिञ्जलस्यापत्यम् इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गोत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हस्तिपदस्तस्यायं हास्तिपदः ॥ आथर्वणिकस्यकलोपश्च ।४।१३३ ॥ अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणादुञोऽपवादः ॥
समाप्ताः शैषिकाः॥ तस्य विकारः।४३।१३४॥ अश्मनो विकारे टिलोपो वक्तव्यः * ॥ अश्मनो विकार आश्मः । भास्मनः । मार्तिकः ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः॥४॥३॥ १३५ ॥ चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म वा । पैप्पलम् ॥ बिल्वादिभ्योऽण् ।४।३।१३६ ॥ बैल्वम् ॥ कोपधाच ।४।३।१३७॥ अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥ त्रपुजतुनोः षुक ।४।३।१३८ ॥ आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥ ओरञ् ।४।३।१३९॥ दैवदारवम् । भाद्रदारवम् ॥ अनुदात्तादेश्च ।४।३।१४०॥ दाधित्थम् । कापित्थम् ॥ पलाशादिभ्यो वा ।४।३।१४१॥ पालाशम् । कारीरम् ॥ शम्याः प्लञ्।४।। १४२ ॥ शामीलं भस्म । षित्वान्ङीष् । शामीली सुक् ॥ मयद्वैतयोर्भाषायामभक्ष्याच्छादनयोः ।४।३२१४३ ॥ प्रकृतिमात्रान्मयडा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥ नित्यं वृद्धशरादिभ्यः ।४।३२१४४॥ आम्रमयम् । शरमयम् ॥ एकाचो नित्यम् * ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदमित्यण्णन्तात्वार्थे प्यञ् ॥ गोश्च पुरीषे ।४।३२१४५॥ गोः पुरीषं गोमयम् ॥ पिष्टाच्च ।४।३२१४६ ॥ मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदमित्यण् ॥ संज्ञायां कन् ।४।२१४७ ॥ पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ।
१ रैवतिक, खापिशि, क्षैमवृद्धि, गौरग्रीवि, औदवापि, बैजवापि । इति रैवतिकादिः ॥ २ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् ॥ ३ बिल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुका, कार्पासी, पाटली, कर्कन्धू, कुटीर । इति बिल्वादिः॥ ४ पलाश, खदिर, शिंशपा, स्यन्दन, पुलाक, करीर, शिरीष, यवास, विकङ्कत । इति पलाशादिः॥ ५ शर, दर्भ, मृत्, कुटी, तृण, सोम, बल्वज । इति शरादिः॥