________________
लिङ्गानुशासनम् ।
३७९ तत्त्वे खरितत्वम् । देवम् । पचाद्यच् । फिट्खरेण प्रत्ययखरेण चित्वरेण वान्तोदात्तः । ऋत्विक्शब्दः कृदुत्तरपदप्रकृतिवरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो निखरेणाद्युदात्तः । रत्नशब्दो नबिषयस्येत्याधुदात्तः । रत्नानि दधातीति रत्नधाः । समासखरेण कृदुत्तरपदप्रकृतिखरेण वान्तोदात्तः । तमपः पित्त्वादनुदात्तत्वे वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् ॥ इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् ॥ तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥१॥ इति सिद्धान्तकौमुद्यां श्रीभट्टोजिदीक्षितविरचितायां वैदिकखरप्रक्रिया ॥
॥ अथ लिङ्गानुशासनम् ॥
लिङ्गम् ॥ स्त्री ॥ अधिकारसूत्रे एते ॥ ऋकारान्ता मातृदुहितवसूयातननान्दरः॥ ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । खस्रादिपञ्चकस्यैव ङीनिषेधेन कर्तीत्यादेड/पा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोधंदन्तत्वाभावात् ॥ अन्यूप्रत्ययान्तो धातुः॥ अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । प्रत्ययग्रहणं किम् । देवयतेः किम् । द्यूः । विशेष्यलिङ्गः ॥ अशनिभरण्यरणयः पुंसि च ॥ इयमयं वा अशनिः ॥ मिन्यन्तः॥ मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः ॥ वह्निवृष्ण्यग्नयः पुंसि ॥ पूर्वस्यापवादः ॥ श्रोणियोन्यूर्मयः पुंसि च ॥ इयमयं वा श्रोणिः ॥ क्तिनन्तः॥ स्पष्टम् । कृतिरित्यादि ॥ ईकारान्तश्च ॥ ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः ॥ ऊङाबन्तश्च ॥ कुरूः । विद्या । वन्तमेकाक्षरम् ॥ श्रीः । भूः । एकाक्षरं किम् । पृथुश्रीः ॥ विशत्यादिरानवतेः॥ इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः ॥ दुन्दुभिरक्षेषु ॥ इयं दुन्दभिः । अक्षेषु किम् । अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः ॥ नाभिरक्षत्रिये ॥ इयं नाभिः ॥ उभावप्यन्यत्र पुंसि ॥ दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिरिति भारविः । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात्पुंस्त्वमपीह साधु । अत एव । नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसोऽप्याह । मुख्यराक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवंविधेऽन्यत्रापि बोध्यम् ॥ तलन्तः॥ अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्रह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता ॥ भूमिविद्युत्सरिल्लतावनिताभिधानानि ॥ भूमिभूः । विद्युत्सौदामनी । सरिन्निम्नगा । लता वल्ली । वनिता योषित् ॥ यादो नपुंसकम् ॥ यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् ॥ भाःस्रस्रगदिगु