________________
तद्धितेषु चातुरर्थिकाः ।
११५
परत्वान्मतुप् । इक्षुमती || मतोश्च बह्रजङ्गात् |४| २|७२ ॥ बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ् नाऽण् । सैध्रकावतम् । बह्वति । हिमम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं मा भूत् ॥ बह्वचः कूपेषु |४| २|७३ ॥ अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥ उदक्च विपाशः । ४|२|७४ ॥ विपाश उत्तरे कूले ये कूपास्तेष्वञ् । अबजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव || संङ्गलादिभ्यश्च | ४|२|७५ ॥ कूपे - ष्विति निवृत्तम्। सङ्कलेन निर्वृत्तं सङ्कलम् । पौष्कलम् || स्त्रीषु सौवीरसाल्वप्राक्षु |४|२|७६ ॥ स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्र नगरी । साल्वे, वैधूमानी । प्राचि, माकन्दी || सुवास्त्वादिभ्योऽण् |४| २७७ ॥ अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्णु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी || रोणी | ४|२|७८ || रोणीशब्दात्तदन्ताच्च अण् । कूपाञोऽपवादः । रौणः । आजकरौणः ॥ कोपधाच्च |४| २|७९ || अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् || वुञ्छणूकठजिलसे निरढञ्ययफ फिञिञ्ञ्यकक्ठको ऽरीहणकृशाश्वरैर्यकुं मुदकाँशर्तॄण प्रेक्षाई में संखि संकाशैबलपै
१ संकल, पुष्कल, उत्तम, उडुप, उद्वेप, उत्पुट, कुम्भ, निधान, सुदक्ष, सुदत्त, सुपूत, सुभूव, सुनेत्र, सुमङ्गल, सुपिङ्गल, सूत, सिकत, पूतीक, पूलास, कूलास, पलाश, निवेश, गवेषु, गम्भीर, इतर, आन्, अहन्, लोमन् वेमन्, वरुण, बहुल, सद्योज, अभिषिक्त, गोभृत्, राजभृत्, भल्ल, मल्ल, माल । इति कलादिः ॥
२ सुवास्तु, वर्ण, भण्डु, खण्डु शेवालिन्, कर्पूरिन्, शिखण्डिन् गर्त, कर्कश, शकटीकर्ण, कृष्णकर्ण, कर्क, कर्कन्धुमती, गोह, अहिसक्थ । इति सुवास्त्वादिः ॥
३ अरीहण, दुघण, दुहण, भगल, उलन्द्र, किरण, सांपरायण, कौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायण, भास्त्रायण, वैमतायन, गौमतायन, सौमतायन, सौसायन, धौमतायन, ऐन्द्रायण, कौद्रायण, खाडयन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश, उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, काशकृत्स्न, जाम्बवत्, शिंशपा, रैवत्, बिल्व, सुयज्ञ, शिरीष, बधिर, जम्बु, खदिर, सुशर्मन्, भलतृ, भलन्दन, खण्डु, कमल, यज्ञदत्त । इत्यरीहणादिः ॥
४ कृशाश्व, अरिष्ट, अरिश्म, वेश्मन्, विशाल, लोमश, रोमश, रोमक, लोमक, शबल, कूटवर्चल, सुवर्चल, सुकर, सूकर, प्रत्तर, सदृश, पुराग, पुरग, सुख, धूम, अजिन, विनत, अवनत, विकुव्यास, पराशर, अरुस्, अयस, मौद्गल्य, यूकर । इति कृशाश्वादिः ॥
५ ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात, निधान, निबन्ध, विबद्ध, परिगूढ, उपगूढ, असनिसित, मत, वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुद्द्, अरडु, परिवंश, वेणु, बीरण, खण्ड, दण्ड, परिवृत्त, कर्दम, अंश । इत्यृश्यादिः ॥
६ कुमुद, शर्करा, न्यग्रोध, इक्कट, संकट, कङ्कट, गर्त, बीज, परिवाप, निर्यास, शकट, कच, मधु, शिरीष, अश्व, अश्वत्थ, बल्व, यवास, कूप, विकङ्कट, दशग्राम । इति कुमुदादिः ॥
७ काश, पाश, अश्वत्थ, पलाश, पीयूक्ष, चरण, वास, नड, वन, कर्दम, कच्छूल, कङ्कट, गुहा, विस, तृण, कर्पूर, बर्बर, मधुर, ग्रह, कपित्थ, जतु, शीपाल । इति काशादिः ॥