________________
११६
सिद्धान्तकौमुद्यम्
क्ष कर्णसुतङ्गमप्रगदिन्वैराहकुमुदादिभ्यः |४| २|८०|| एभ्यः सप्तदशभ्यः सप्त - दश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋश्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । पथः पन्थ च । पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् । सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रागद्यः । वराहादिभ्यः कक् । वाराहकः । कुमुदादिभ्यष्ठक् । कौमुदिकः ॥ जनपदे लुप् ।४।२।८१ ॥ जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥ लुपि युक्तवद्व्यक्ति
८ तृण, नड, मूल, वन, पर्ण, वराण, बिल, फुल, फल, अर्जुन, अर्ण, सुवर्ण, बल, चरण, बुस । इति तृणादिः ॥
९ प्रेक्षा, हलका, बन्धुका, ध्रुवका, क्षिपका, न्यग्रोध, इक्कट, कङ्कट, संकट, कट, कूप, बुक, पुक, पुट, मह, परिवाप, यवास, धुवका, गर्त, कूपक, हिरण्य । इति प्रेक्षादिः ॥
१० अश्मन्, यूथ, ऊष, मीन, नद, दर्भ, वृन्द, गुद, खण्ड, नग, शिखा, कीट, पाम, कन्द, कान्द, कुल, गह्व, गुड, कुण्डल, पीन, गुह । इत्यश्मादिः ॥
११ सखि, अग्निदत्त, वायुदत्त, सखिदत्त, गोपिल, भल्ल, पाल, चक्र, चक्रवाक, छगल, अशोक, करवीर, वासव, वीर, वज्र, कुशीरक, सीहर, सरक, सरस, सरम, समर, समल, सुरस, सेह, तमाल, कदल, सप्तल । इति सख्यादिः ॥
१२ संकाश, कपिल, कश्मीर, समीर, शूरसेन, सरक, सूर, सुपथिन् पन्थ च, यूथ, अंश, अङ्ग, नासा, पलित, अनुऩास, अश्मन्, कूट, मलिन, दश, कुम्भ, शीर्ष, विरत, समल, सीर, पञ्जर, मन्थ, नल, रोमन्, पुलिन, सुपरि, कटिप, सकर्णक, वृष्टि, तीर्थ, अगस्ति, विकर, नासिका । इति संकाशादिः ॥
१.३ बल, चुल, नल, दल, वट, लकुल, उरल, पुल, मूल, उल, डुल, वन, कुल । इति बलादिः ॥
१४ पक्ष, तुक्ष, तुष, तुण्ड, अण्ड, कम्बलिका, बलिक, चित्र, अस्ति, पथः पन्थ च, कुम्भ, सीरक, सरक, सकल, सरस, समल, अतिश्वन्, रोमन्, लोमन् हस्तिन्, मकर, लोमक, शीर्ष, निवात, पाक, सिंहक, अङ्कुश, सुवर्णक, हंसक, हिंसक, कुत्स, बिल, खिल, यमल, हस्त, कला, सकर्णक । इति पक्षादिः ॥
१ कर्ण, वसिष्ठ, अर्क, अर्कलूष, द्रुपद, आनडुह्य, पाश्चजन्य, स्फिज्, कुम्भी, कुन्ती, जित्वन्, जीवन्त, कुपिश, आण्डीवत, जव, जैत्र, आनक । इति कर्णादिः ॥
२ सुतङ्गम, मुनिचित, विप्रचित, महाचित, महापुत्र, स्वन, श्वेत, खडिक, शुक्र, विप्र, बीजवापिन् अर्जुन, श्वन्, अजिर, जीव, खण्डित, कर्ण, विग्रह । इति सुतङ्गमादिः ॥
३ प्रगदिन्, मगदिन् मददिन्, कबिल, खण्डित, गदित, चूडार, मडार, मन्दार, कोविदार । इति प्रद्यादिः ॥
४ वराह, पलाश, शिरीष, पिनद्ध, निबद्ध, बलाद्, स्थूल, विदग्ध, विभम, निमन, बाहु, खदिर, शर्करा । इति वराहादिः ॥
4
५ कुमुद, गोमथ, रथकार, दशग्राम, अश्वत्थ, शाल्मलि, शिरीष, मुनि, स्थल, कुण्डल, कूट, मधुकर्ण, घास, कुन्द, शुचि, कर्ण । इति कुमुदादिः ॥