________________
तिङन्ते सन्नन्तप्रक्रिया
२४३ पति । बिभ्रजिषति । बिभर्जिषति । बिभ्रक्षति । बिभक्षति ॥ दम्भ इच्च ७॥४॥५६॥ दम्मेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्चेत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य । सुस्वूर्षति । सिखरिषति । युयूषति । यियविषति । ऊर्जुनूषति । ऊर्जुनविषति । ऊर्जुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विवचनेऽचीति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् । कार्यमनुभवन् हि कार्थी निमित्ततया नाश्रीयते न त्वननुभवन्नपि । न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झलिति कित्त्वान्न गुणः । अज्झनेति दीर्घः । परत्वाण्णिलोपेन बाध्यते । आप्ज्ञपीति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु जिज्ञापयिषति । जनसनेत्यात्वम् । सिषासति । सिसनिषति ॥ * तनिपतिदरिद्रातिभ्यः सनो वा इडाच्यः ॥ तनोतेर्विभाषा ।६।४।१७॥ अस्योपधाया दी? वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ॥ आशङ्कायां सन्वक्तव्यः * ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥ सनि मीमाधुरभलभशकपतपदामच इस् ।७। ४।५४ ॥ एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोरिति सलोपः । पित्सति । दिदरिद्विषति । दिदरिद्रासति । डुमिञ् भीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरूपत्वाविशेषादिस् । सः सीति तः । मित्सति । मित्सते । मा माने । मित्सति । माङ् ङो । मित्सते । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शक्ल । शिक्षति । शक मर्षण इति दिवादिः । खरितेत् । शिक्षति । शिक्षते । पित्सते ॥ राधो हिंसायां सनीस् वाच्यः * ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥ मुचोऽकर्मकस्य गुणो वा ७४५७॥ सादौ सनि । अभ्यासलोपः । . मोक्षते मुमुक्षुते वा वत्सः खयमेव । अकर्मकस्य किम् । मुमुक्षुति वत्सं कृष्णः । न वृद्भ्यश्चतुर्थ्यः । विवृत्सति । तङि तु विवर्तिषते । सेऽसिचीति वेट् । निनर्तिषति । निनृत्सति ॥ इट् सनि वा रा४१॥ वृवृञ्भ्यामृदन्ताच्च सन इड्डा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥ स्मिपूरवशां सनि ।१२।७४ ॥ स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिसूशब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगाविर्वचनेऽचीति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचन इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपाय इति त्वनित्यम् । च्छोरिति सतुक्ग्रहणाज्ज्ञापकात् । प्रकृ
HHHHHHHHHHI