________________
२४४
सिद्धान्तकौमुद्याम् तिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोरिति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति शिवाययिषति । शुशावयिषति । ह्वः संप्रसारणम् । जुहावयिषति । णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षावयिषति । ओः पुयण्ज्यपरे । पिपावयिषति । बिभावयिषति । यियावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति । पुयजि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवतीतीत्वं वा। सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥ स्तौतिण्योरेव षण्यभ्यासात् ।८२६१॥ अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य पः स्यात्पभूते सनि नान्यस्य । तुष्टूपति । द्युतिखाप्योरित्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन चेति षत्वम् । परिषिषिक्षति । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥ सः खिदिखदिसहीनां च ।८२१२॥ अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिखेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासस्येनेति नियमान्नेह । अभिसुसूषति ॥ शैषिकान्मतुब याच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तादिच्छासन्न । खार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥ ॥ इति सन्नन्तप्रक्रिया ॥
धातोरेकाचो हलादेः क्रियासमभिहारे यडू ।।१।२२ ॥ पौनःपुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥ गुणो यङ्लुकोः७४/८२॥ अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ता इति धातुत्वाल्लडादयः। डिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिरित्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥ सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः * ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूयते । अनेकाच्त्वेनाषोपदेशत्वात्वत्वं न । मोमूत्र्यते ॥ यस्य हलः ।६।४॥४९॥ यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य । अतो लोपः ॥ सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥ दीर्घोऽकितः ७४४८३ ॥ अकितोऽभ्यासस्य दीर्घः स्यादङि यङ्लुकि च । अटाट्यते ॥ यङि च ॥४॥३०॥ अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि ।