________________
१७४
सिद्धान्तकौमुद्याम् शस्य शानचः शित्त्वमपीह लिङ्गम् ॥ सुट् तिथोः।।४।१०७ ॥ लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट न बाध्यते । लिङो यासुट तकारथकारयोः सुडिति विषयभेदात् ॥ लिङः सलोपोऽनन्त्यस्य ।७२७९॥ सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥ अतो येयः ।।२।८० ॥ अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतोलोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥ झेर्जुस् ।३।४।१०८ ॥ लिङो झेर्नुस् स्यात् । ज इत् ॥ उस्यपदान्तात् ।६।१।९६ ॥ अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाचातो येय इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं च सलोपस्यापवाद इय् । अतो येय इत्यत्र तु सन्धिरार्षः। भवेयुः ॥ भवेः । भवेतम् । भवेत ॥ भवेयम् । भवेव । भवेम ॥ लिङाशिषि ।।४।११६ ॥ आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥ किदाशिषि ।।४।१०४॥ आशिषि लिङो यासुट कित्स्यात् । स्कोरिति सलोपः ॥ रिकृति च ।।१॥५॥ गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः ॥ भूयाः । भूयास्तम् । भूयास्त ॥ भूयासम् । भूयाख । भूयास्म ॥ लुङ् ।३।२। ११०॥ भूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥ माङि लुङ् ३३३३१७५ ॥ सर्वलकारापवादः ॥ स्मोत्तरे लङ् च ।३।३।१७६ ॥ स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥ चिल लुङि । ३॥१॥४३॥ शबाद्यपवादः ॥ च्लेः सिच् ।३।१॥४४॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।२।४७७॥ एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्यते ॥ भूसुवोस्तिङि ।।३।८८ ॥ भू सु एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥ अस्तिसिचोऽपृक्त ३९६॥ सिच्च असू चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥ सिजभ्यस्तविदिभ्यश्च ।।४। १०९॥ सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्नुस् स्यात् । इति प्राप्ते ॥ आतः। ३२४११०॥ सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् ॥ अभूः । अभूतम् । अभूत ॥ अभूवम् । अभूव । अभूम ॥ न माङयोगे ।६।७४ ॥ अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् । भूद्वा ॥ लिङ्गिमित्ते लडू क्रियातिपत्तौ ।।३३१३९॥ हेतुहेतुमद्भावादि लिङ्गिमित्तं तत्र भविष्यत्यर्थे लङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् ॥ अभविष्यः । अभविष्यतम् । अभविष्यत ॥ अभविष्यम् । अभविष्याव । अभविष्याम ॥ ते प्राग्धातोः ।।४।८०॥ ते गत्युपसर्ग