________________
तिङन्ते भ्वादयः।
१७३ पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥ दीधीवेवीटाम् ।।१।६ ॥ दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥ तासस्त्योर्लोपः।७४/५०॥ तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥ रि च ॥४॥५१॥ रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः ॥ भवितासि । भवितास्थः । भवितास्थ ।। भवितास्मि । भवितावः । भवितास्मः ॥ लट् शेषे च ।३।३॥१३॥ भविष्यदर्थाद्धातोर्लट् स्याक्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् ॥ भविष्यति । भविष्यतः । भविष्यन्ति ॥ भविष्यसि । भविष्यथः । भविष्यथ ॥ भविष्यामि । भविप्यावः । भविष्यामः ॥ लोट् च ।३।३।१६२ ॥ विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥
आशिषि लिङ्लोटौ ।३।३।१७३ ॥ एसः ।।४।८६॥ लोट इकारस्य उः स्यात् ।। भवतु ॥ तुह्योस्तातड्ढाशिष्यन्यतरस्याम् ।।१॥३५॥ आशिषि तुह्योस्तात वा स्यात् । अनेकालत्वात्सर्वादेशः । यद्यपि ङिच्चेत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥ लोटो लङत् ।।४। ८५ ॥ लोटो लङ इव कार्य स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥ तस्थस्थमिपां तांतन्तामः ।३।४।१०१ ॥ ङितश्चतुर्णा तामादयः क्रमात्स्युः ॥ नित्यं डिन्तः ।३।४।९९ ॥ सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्येति सस्य लोपः । भवताम् । भवन्तु ॥ सेटपिच ३।४।८७॥ लोटः सेर्हिः स्यात्सोऽपिच्च ॥ अतो हे। ६४।१०५॥ अतः परस्य हेर्लक् स्यात् । भव । भवतात् । भवतम् । भवत ॥ मेनिः । २४।८९॥ लोटो मेनिः स्यात् ॥ आडुत्तमस्य पिच्च ।३।४।९२॥ लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥ अनद्यतने लङ् ।३।२१११॥ अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥ लुललवडदात्तः।६।४७१॥ एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥ इतश्च ।३।४॥ १००॥ ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् ॥ अभवत् । अभवताम् । अभवन् ॥ अभवः । अभवतम् । अभवत ॥ अभवम् । अभवाव । अभवाम ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्ग ।३३।१६१॥ एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेनिकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ्ग इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥ यासुट् परस्मैपदेषूदात्तो ङिच्च ।।४।१०३ ॥ लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेीयते कचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादे