________________
उत्तरकृदन्तम् ।
३१९ णश्च घञ् स्यात् क्रमेण द्यूतेऽश्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥ परावनुपात्यय इणः ॥३॥३॥३८ ॥ क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥ व्युपयोः शेतेः पर्याये ।३।३।३९ ॥ तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥ हस्तादाने चेरस्तेये ॥३॥४०॥ हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुप्पप्रचयश्चौर्येण ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च कः।३।३।४१ ॥ एपु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनःपुना राशीकरणमित्यर्थः ॥ सङ्घ चानौत्तराधर्ये ३२३२४२॥ चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घ किम् । ज्ञानकर्मसमुच्चयः ॥ कर्मव्यतिहारे णच स्त्रियाम् ।।३।४३ ॥ स्त्रीलिङ्गे भावे णच् ॥ णचः स्त्रियामञ् ।५।४।१४॥ न कर्मव्यतिहारे ।३।६ ॥ अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥ अभिविधौ . भाव इनुण् ।३।३।४४ ॥ अणिनुण: ।५।४।१५ ॥ इनण्यनपत्ये । सांराविणं वर्तते ॥ आक्रोशेऽवन्योहः ।।३।४५ ॥ अव नि एतयोपॅहेर्घञ् स्यात् शापे । अवग्रहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥ प्रे लिप्सायाम् ।।३४६॥ पात्रप्रग्राहेण चरति भिक्षुः ॥ परौ यज्ञे ।३।३।४७ ॥ उत्तरः परिग्रहः स्फ्येन वेदेः खीकरणम् ॥ नौ वृ धान्ये ।३।३३४८॥ वृ इति लुप्तपञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा सेतिवत् ॥ उदिश्रयतियौतिपूछवः ।३३३३४९ ॥ उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्या इति बाहुलकात् ॥ विभाषाऽऽङि रुप्लुवोः॥३॥३॥५०॥ आरावः । आरवः । आप्लावः । आप्लवः ॥ अवे ग्रहो वर्षप्रतिबन्धे ।३।३५१ ॥ विभाषेति वर्तते । अवग्राहः । अवग्रहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥ प्रे वणिजाम् ।३।३३५२ ।। प्रे ग्रहेर्घञ् वा वणिजां संबन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रपाहेण चरति । तुलाप्रग्रहेण ॥ रश्मौ च
१ आचीयतेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निस्थलविशेषं चिन्वीत । चयनेन निष्पादयेदिति श्रुत्यर्थः ॥ २ स्तनपानार्थ उत्तराधरभावेन सूकराः शेरते तदेदं प्रत्युदाहरणम् ॥