________________
सिद्धान्तकौमुद्याम् भावे अकर्तरिकारक इति द्वयमपि कृत्यल्युटो बहुलमिति यावत् द्वयमप्यनुवर्तते ॥ परिमाणाख्यायां सर्वेभ्यः ।३।३।२०॥ घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ । दारजारौ कर्तरि णिलुक्च * ॥ दारयन्तीति दाराः । जारयन्तीति जाराः ॥ इङश्च ।३।३।२१॥ घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप् * ॥ उपाध्याया। उपाध्यायी । श वायुवर्णनिवृतेषु * ॥ श इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निक्रियते आत्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥ उपसर्गे रुवः ।३।३।२२॥ घञ् । संरावः । उपसर्गे किम् । रवः ॥ अभिनिसः स्तनः शब्दसंज्ञायाम् ।८।३।८६॥ अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥ समि युद्रुदुवः ।३।३।२३ ॥ संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः ॥ श्रिणीभुवोऽनुपसर्गे ॥३२४॥ श्रायः । नायः । भावः । अनुपसर्गे किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राजो नय इति । बाहुलकात् ॥ वौ क्षुश्रुवः ॥२५॥ विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥ अवोदोर्नियः ।३।३।२६ ॥ अवनायः अधोनयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥ प्रे द्वस्तुवः ।३३।२७ ॥ प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः । निरभ्योः पूल्वोः ।३।३।२८॥ निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥ उन्योः ।३।३।२९॥ उद्गारः । निगारः । उन्न्योः किम् । गरः ॥ कृ धान्ये ।३॥३॥ ३०॥ कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घञ् स्यात् । उत्कारः । निकारः धान्यस्य विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥ यज्ञे समिस्तुवः ॥३॥३॥३१॥ समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥ प्रे स्त्रोऽयज्ञे ।।३।३२॥ अयज्ञे इति छेदः । यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥ प्रथने वावशब्दे ३३३३३३॥ विपूर्वात् स्तृणातेर्घज् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥ छन्दोनानि च ३३३३३४ ॥ स्त्र इत्यनुवर्तते । विष्टारपतिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥ छन्दोनानि च ८।३९४ ॥ विपूर्वात् स्तृणातेर्घअन्तस्य सस्य षत्वं साच्छन्दोनाम्नि इति षत्वम् ॥ उदि ग्रहः ॥३॥३॥३५॥ उदाहः ॥ समि मुष्टौ ।३।३।३६ ॥ मल्लस्य संग्राहः । मुष्टौ किम् । द्रव्यस्य संग्रहः ॥ परिन्योर्नीणो ताभ्रेषयोः ।।३।३७ ॥ परिपूर्वान्नयतेर्निपूर्वादि