________________
उत्तरकृदन्तम् । नण्वुलौ क्रियायां क्रियार्थायाम् ।।३।१०॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपन्यायेन तृजाद्यो न । पुनण्वुलुक्तेः ॥ समानकर्तृकेषु तुमुन् ।३।३।१५८ ॥ अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहाहा॑स्त्यर्थेषु तुमुन् ॥३॥४॥६५॥ एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव संबध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥३॥४॥६६॥ पर्याप्तिः पूर्णता तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि। पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥ कालसमयवेलासु तुमुन् । ३३२१६७॥ पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥ भाववचनाश्च ।३।३।११॥ भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥ अण् कर्मणि च ।३।३।१२॥ कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥ पदरुजविशस्पृशो घञ् ।३।३।१६ ॥ भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः। स्पृशतीति स्पर्शः ॥ स स्थिरे ।३।३।१७॥ स इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमिति सारः ॥ व्याधिमत्स्यबलेषु चेति वाच्यम् * ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्र सरतिः । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥ भावे ।।३१८॥ सिद्धावस्थापन्नो धात्वर्थो भावस्तत्र वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥ स्फुरतिस्फुलत्योर्घत्रि ।।१४७॥ अनयोरेच आत्वं स्याद्धनि । स्फारः । स्फालः । उपसर्गस्य घजीति दीर्घः । परीहारः ॥ इकः काशे ।६।३।१२३ ॥ काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः । नोदात्तोपदेशेति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥ स्यदो जवे ।६।४।२८ ॥ स्यन्देर्पनि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥ अवोदधौद्मप्रश्रथहिमश्रथाः।६४ २९ ॥ अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेनेलोपो वृद्ध्यभावश्च ॥ अकर्तरि च कारके संज्ञायाम् ॥३॥३॥१९॥ कर्तृभिन्ने कारके घञ् स्यात् ॥ घनि च भावकरणयोः।६।४।२७ ॥ रञ्जेनलोपः स्यात् । रागः । अनयोः किम् । रज्यत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । संज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं