________________
धातुपाठे भ्वादयः ।
४६७
दय दानगतिरक्षणहिंसादानेषु । ४८३ स्य गतौ । ४८४ ऊयी तन्तुसंताने । ४८५ पूयी विशरणे दुर्गन्धे च । ४८६ कुयी शब्दे उन्दे च । ४८७ क्ष्मायी विधूनने । ४८८ स्फायी ४८९ ओप्यायी वृद्धौ । ४९० तायृ संतानपालनयोः । ४९१ शल चलनसंवरणयोः । ४९२ वल ४९३ वल्ल संवरणे संचरणे च । ४९४ मल ४९५ मल्ल धारणे । ४९६ भल ४९७ भल्ल परिभाषण हिंसादानेषु । ४९८ कल शब्दसंख्यानयोः । ४९९ कल अव्यक्ते शब्दे || अशब्द इति स्वामी ।। ५०० तेवृ ५०१ देव देवने । ५०२ वृ ५०३ गेवृ ५०४ ग्लेवृ ५०५ पेवृ ५०६ मेवॄ ५०७ म्लेवृ सेवने ॥ शेव खेवृ क्लेव इत्येके || ५०८ रेवृ प्लवगतौ ॥ अयादय उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ५०९ मव्य बन्धने । ५१० सूर्य ५११ ई ५१२ ईर्ष्या ईर्ष्यार्थाः । ५१३ हय गतौ । ५१४ शुच्य अभिषवे ॥ चुच्य इत्येके ॥ ५१५ हर्य गतिकान्त्योः । ५१६ अल भूषणपर्याप्तिवारणेषु || अयं खरितेदित्येके । ५१७ त्रिफला विशरणे । ५१८ मील ५१९ श्मील ५२० स्मील ५२१ क्ष्मील निमेषणे । ५२२ पील प्रतिष्टम्भे । ५२३ नील वर्णे । ५२४ शील समाधौ । ५२५ कील बन्धने । ५२६ कूल आवरणे । ५२७ शूल रुजायां संघोषे च । ५२८ तूल निष्कर्षे । ५२९ पूल संघाते । ५३० मूल प्रतिष्ठायाम् । ५३१ फल निष्पत्तौ । ५३२ चुल्ल भावकरणे । ५३३ फुल्ल विकसने । ५३४ चिल शैथिल्ये भावकरणे च । ५३५ तिल गतौ ॥ तिल इत्येके ॥ ५३६ वेल ५३७ चेऌ ५३८ केऌ ५३९ खेल ५४० क्ष्वेल ५४१ वेल्ल चलने । ५४२ पेल ५४३ फेल ५४४ शेल गतौ । पेल इत्येके । ५४५ स्खल संचलने । ५४६ खल संचये । ५४७ गल अदने । ५४८ षल गतौ । ५४९ दल विशरणे । ५५० वल ५५१ वल आशुगमने ५५२ खोल ५५३ खोऋ गतिप्रतिघाते । ५५४ धो गतिचातुर्ये । ५५५ त्सर छद्मगतौ । ५५६ क्मर हूर्च्छने । ५५७ अभ्र ५५८ वत्र ५५९ मा ५६० चर गत्यर्थः ॥ चरतिर्भक्षणेऽपि ॥ ५६१ ष्ठिवु निरसने । ५६२ जि जये । ५६३ जीव प्राणधारणे । ५६४ पीव ५६५ मीव ५६६ तीव ५६७ णीव स्थौल्ये । ५६८ क्षी ५६९ क्षेत्र निरसने । ५७० उर्वी ५७१ तुर्वी ५७२ थुर्वी ५७३ दुर्वी ५७४ धुर्वी हिंसार्थाः । ५७५ गुर्वी उद्यमने । ५७६ मुर्वी बन्धने । ५७७ पुर्व ५७८ पर्व ५७९ मर्व पूरणे । ५८० चर्व अदने । ५८१ भर्व हिंसायाम् । ५८२ कर्व ५८३ खर्व ५८४ गर्व दर्पे । ५८५ अर्व ५८६ शर्व ५८७ षर्व हिंसायाम् । ५८८ इवि व्याप्तौ । ५८९ पिवि ५९० मिवि ५९१ णिवि सेचने ॥ सेवन इत्येके ॥ ५९२ हिवि ५९३ दिवि ५९४ धिवि ५९५ जिवि प्रीणनार्थाः । ५९६ रिवि ५९७ रवि ५९८ धवि गत्यर्थाः । ५९९ कृवि हिंसाकरणयोश्च । ६०० मव बन्धने । ६०१ अव रक्षणगतिकान्तिप्रीतितृत्यवगमप्रवेशश्रवणखाभ्यर्थयाचनक्रियेच्छादीत्यवास्यालिङ्गनहिंसादानभागवृद्धिषु ॥ मध्यादय उदात्ता उदात्तेतः परस्मैभाषाः । जिस्त्वनु