________________
४६६
सिद्धान्तकौमुद्याम् ।
३५४ होडृ गतौ । ३५५ रौड अनादरे । ३५६ रोड ३५७ लोड उन्मादे । ३५८ अड उद्यमे ॥ ३५९ लड विलासे । लल इत्येके || ३६० कड मदे || कडि इत्येके || ३६१ गाडि वदनैकदेशे ॥ शौद्रादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ३६२ तिष्ट ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेट क्षरणार्थाः । तेष्ट कम्पने च । ३६६ ग्लेप्ट दैन्ये । ३६७ टुवेष्ट कम्पने । ३६८ केप्ट ३६९ गेट ३७० ग्लेट च । ३७१ मेप्ट ३७२ रेट ३७३ लेपृ गतौ । ३७४ त्रपूष् लज्जायाम् । ३७५ कपि चलने । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । ३८० कट वर्णे । ३८१ क्लीट अधार्थे । ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । ३८४ चीभृ च । ३८५ रेभृ शब्दे || अभिरभी कचित्पठ्येते ॥ ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जभी गात्रविनामे । ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धार्थे । ३९३ श्रम्भु प्रमादे || दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मने. भाषाः ॥ तिपिस्त्वनुदात्तः ॥ ३९५ गुपू रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । ३९९ जप मानसे च । ४०० चप सान्त्वने । ४०१ षप समवाये । ४०२ रप ४०३ लप व्यक्तायां वाचि । ४०४ चुप मन्दायां गतौ । ४०५ तुप ४०६ तुम्प ४०७ त्रुप ४०८ त्रुम्प ४०९ तुफ ४१० तुम्फ ४११ त्रुफ ४१२ चुम्फ हिंसार्थाः । ४१३ पर्प ४१४ रफ ४१५ रफि ४१६ अर्ब ४१७ पर्ब ४९८ लर्ब ४१९ बर्ब ४२० मर्ब ४२१ कर्ब ४२२ खर्ब ४२ ३ गर्ब ४२४ शर्ब ४२५ पर्व ४२६ चर्ब गतौ । ४२७ कुबि आच्छादने । ४२८ लुबि ४२९ तुबि अर्दने । ४३० चुबि वक्त्रसंयोगे ४३१ पृभु ४३२ पृम्भु हिंसार्थौ ॥ षिभु षिम्भु इत्येके ॥ ४३३ शुभ ४३४ शुम्भ भाषणे ॥ भासन इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४३५ घिणि ४३६ घुणि ४३७ घृणि ग्रहणे । ४३८ घुण ४३९ घूर्ण भ्रमणे । ४४० पण व्यवहारे स्तुतौ च । ४४१ पन च । ४४२ भाम क्रोधे । ४४३ क्षमूष् सहने । ४४४ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ४४५ अण ४४६ रण ४४७ वण ४४८ भण ४४९ मण ४५० कण ४५१ कण ४५२ व्रण ४५३
भ्रूण ४५४ ध्वण शब्दार्थाः ॥ धण इत्यपि केचित् ॥ ४५५ ओ अपनयने । ४५६ शोणृ वर्णगत्योः । ४५७ श्रोण संघाते । ४५८ लोण च । ४५९ पैण गतिप्रेरणश्लेषणेषु । ४६० भ्रण शब्दे ॥ रण इत्यपि केचित् ॥ ४६१ कनी दीप्तिकान्तिगतिषु । ४६२ ष्टन ४६३ वन शब्दे । ४६४ वन ४६५ षण संभक्तौ । ४६६ अम गत्यादिषु । ४६७ द्रम ४६८ हम्म ४६९ मीमृ गतौ । ४७० चमु ४७१ छमु ४७२ जमु ४७३ झमु अदने । ४७४ क्रमु पादविक्षेपे । अणादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४७५ अय ४७६ वय ४७७ पय ४७८ मय ४७९ चय ४८० तय ४८१ णय गतौ । ४८२