________________
४६८
सिद्धान्तकौमुद्याम् । दात्तः ॥ ६०२ धावु गतिशुद्ध्योः । उदात्तः स्वरितेदुभयतोभाषः ६०३ धुक्ष ६०४ धिक्ष संदीपनक्लेशनजीवनेषु । ६०५ वृक्ष वरणे । ६०६ शिक्ष विद्योपादाने । ६०७ भिक्ष भिक्षायामलाभे लाभे च । ६०८ क्लेश अव्यक्तायां वाचि ॥ बाधने इति दुर्गः ॥ ६०९ दक्ष वृद्धौ शीघ्रार्थे च । ६१० दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । ६११ ईक्ष दर्शने । ६१२ ईष गतिहिंसादर्शनेषु । ६१३ भाष व्यक्तायां वाचि । ६१४ वर्ष नेहने । ६१५ गेष अन्विच्छायाम् ॥ ग्लेषु इत्येके ॥ ६१६ पेष प्रयत्ने । ६१७ जेषे ६१८ णे ६१९ एप ६२० प्रेष गतौ । ६२१ रेषे ६२२ हेषु ६२३ हेष अव्यक्ते शब्दे । ६२४ कास शब्दकुत्सायाम् । ६२५ भासू दीप्तौ । ६२६ णास ६२७ रासृ शब्दे । ६२८ णस कौटिल्ये । ६२९ भ्यस भये । ६३० आङः शसि इच्छायाम् । ६३१ ग्रसु ६३२ ग्लसु अदने । ६३३ ईह चेष्टायाम् । ६३४ वहि ६३५ महि वृद्धौ । ६३६ अहि गतौ । ६३७ गर्ह ६३८ गल्ह कुत्सायाम् । ६३९ बर्ह ६४० बल्ह प्राधान्ये । ६४१ बर्ह ६४२ वल्ह परिभाषणहिंसाच्छादनेषु । ६४३ प्लिह गतौ । ६४४ वेह ६४५ जेह ६४६ बाह प्रयत्ने ॥ जेहृ गतावपि ॥ ६४७ दाहृ निद्राक्षये ॥ निक्षेपे इत्येके ॥ ६४८ का, दीप्तौ । ६४९ ऊह वितर्के । ६५० गाहू विलोडने । ६५१ गृहू ग्रहणे । ६५२ ग्लह च । ६५३ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ६५४ घुषिर् अविशब्दने । ६५५ अक्षू व्याप्ती । ६५६ तथु ६५७ त्वष तनूकरणे । ६५८ उक्ष सेचने । ६५९ रक्ष पालने । ६६० णिक्ष चुम्बने । ६६१ तृक्ष ६६२ स्तृक्ष ६६३ णक्ष गतौ । ६६४ वक्ष रोषे ॥ संघाते इत्येके ॥ ६६५ मृक्ष संघाते ॥ म्रक्ष इत्येके ॥ ६६६ तक्ष त्वचने । ६६७ सूर्भ आदरे । ६६८ काक्षि ६६९ वाक्षि ६७० माक्षि काङ्क्षायाम् । ६७१ द्राक्षि ६७२ भ्राक्षि ६७३ ध्वाक्षि घोरवासिते च । ६७४ चूष पाने । ६७५ तूष तुष्टौ । ६७६ पूष वृद्धौ । ६७७ मूष स्तेये । ६७८ लूष ६७९ रूष भूषायाम् । ६८० शूष प्रसवे । ६८१ यूष हिंसायाम् । ६८२ जूष च । ६८३ भूष अलंकारे । ६८४ ऊष रुजायाम् । ६८५ इष उञ्छे । ६८६ कष ६८७ खष ६८८ शिष ६८९ जप ६९० झष ६९१ शष ६९२ वष ६९३ मष ६९४ रुष ६९५ रिष हिंसाः । ६९६ भष भर्त्सने । ६९७ उष दाहे । ६९८ जिषु ६९९ विषु ७०० मिषु सेचने । ७०१ पुष पुष्टौ । ७०२ श्रिषु ७०३ श्लिषु ७०४ पुषु ७०५ प्लुषु दाहे । ७०६ पृषु ७०७ वृषु ७०८ मृषु सेचने ॥ मृषु सहने च ॥ इतरौ हिंसासंक्लेशनयोश्च ॥ ७०९ घृषु संघर्षे । ७१० हृषु अलीके । ७११ तुस ७१२ इस ७१३ ह्रस ७१४ रस शब्दे । ७१५ लस श्लेषणक्रीडनयोः ७१६ घस्ल अदने । ७१७ जर्ज ७१८ चर्च ७१९ झर्झ परिभाषणहिंसातर्जनेषु । ७२० पिसृ ७२१ पेस गतौ । ७२२ हसे हसने । ७२३ णिश समाधौ । ७२४ मिश ७२५ मश शब्दे रोषकृते च । ७२६ शव गतौ । ७२७ शश प्लुतगतौ । ७२८ शसु हिंसायाम् ।