________________
४१४
सिद्धान्तकौमुद्याम् । शालायाष्ठजन्यतरस्याम् ॥ ११० ककलोहितादीकक् ॥ १११ प्रत्नपूर्वविश्वमात्थाल्छन्दसि ॥ ११२ पूगायोऽग्रामणीपूर्वात् ॥ ११३ व्रातच्फोरस्त्रियाम् ॥ ११४ आयुधजीविसंघाव्यडाहीकेष्वब्राह्मणराजन्यात् ॥ ११५ वृकाट्टेण्यण् ॥ ११६ दामन्यादित्रिगर्तषष्ठाच्छः ॥ ११७ पर्धादियौधेयादिभ्योऽणौ ॥ ११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवपूर्णावच्छमदणो यञ् ॥ ११९ ज्यादयस्तद्राजाः ॥ "प्राग्दिशोनद्यतनेविभाषाज्यचजातिनाम्नोधस्तरेकोनविंशतिः" ॥
चतुर्थः पादः। १ पादशतस्य संख्यादेवींप्सायां वुन्लोपश्च ॥ २ दण्डव्यवसर्गयोश्च ॥ ३ स्थूलादिभ्यः प्रकारवचने कन् ॥ ४ अनत्यन्तगतौ क्तात् ॥ ५ न सामिवचने ॥ ६ बृहत्या आच्छादने ॥ ७ अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः ॥ ८ विभाषाश्चेरदिस्त्रियाम् ॥ ९ जात्यन्ताच्छ बन्धुनि ॥ १० स्थानान्ताद्विभाषा सस्थानेनेति चेत् ॥ ११ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ॥ १२ अमु च छन्दसि ॥ १३ अनुगादिनष्ठक् ॥ १४ णचः स्त्रियामञ् ॥ १५ अणिनुणः ॥ १६ विसारिणो मत्स्ये ॥ १७ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ १८ द्वित्रिचतुर्थ्यः सुच् ॥ १९ एकस्य सकृच्च ॥ २० विभाषा बहोर्धा विप्रकृष्टकाले ॥ १॥ २१ तत्प्रकृतवचने मयट् ॥ २२ समूहवच्च बहुषु ॥ २३ अनन्तावसथेतिहभेषजायः ॥ २४ देवतान्तात्तादर्थ्य यत् ॥ २५ पादार्घाभ्यां च ॥ २६ अतिथेWः ॥ २७ देवात्तल ॥ २८ अवेः कः ॥ २९ यावादिभ्यः कन् ॥ ३० लोहितान्मणौ ॥ ३१ वर्णे चानित्ये ॥ ३२ रक्ते ॥ ३३ कालाच ॥ ३४ विनयादिभ्यष्ठक् ॥ ३५ वाचो व्याहृतार्थायाम् ॥ ३६ तद्युक्तात्कर्मणोऽण् ॥ ३७ ओषधेरजातौ ॥ ३८ प्रज्ञादिभ्यश्च ॥ ३९ मृदस्तिकन् ॥ ४० सनौ प्रशंसायाम् ॥ २ ॥ ४१ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ॥ ४२ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ॥ ४३ संख्यैकवचनाच्च वीप्सायाम् ॥ ४४ प्रतियोगे पञ्चम्यास्तसिः ॥ ४५ अपादाने चाहीयरुहोः ॥ ४६ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥ ४७ हीयमानपापयोगाच्च ॥ ४८ षष्ठ्या व्याश्रये ॥ ४९ रोगाच्चापनयने ॥ ५० अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ ५१ अर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५२ विभाषा साति कान्ये ॥ ५३ अभिविधौ संपदा च ॥ ५४ तदधीनवचने ॥ ५५ देये त्रा च ॥ ५६ देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५७ अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच् ॥ ५८ कृो द्वितीयतृतीयशम्बबीजात्कृषौ ॥ ५९ संख्यायाश्च गुणान्तायाः ॥ ६० समयाच्च यापनाया ॥ ३ ॥ ६१ सपत्रनिष्पत्रादतिव्यथने ॥ ६२ निष्कुलान्निष्कोषणे ॥ ६३ सुखप्रियादानुलोम्ये ॥ ६४ दुःखात्प्रातिलोम्ये ॥ ६५ शूलात्पाके ६६ सत्यादशपथे ॥ ६७ मद्रात्परिवापणे ॥ ६८ समासान्ताः ॥ ६९ न पूजनात् ॥ ७० किमः क्षेपे ॥ ७१ नञस्तत्पुरु