________________
अष्टाध्यायीसूत्रपाठः । अ० ५ पा० ४.
४१५ षात् ॥ ७२ पथो विभाषा ॥ ७३ बहुव्रीहौ संख्येये डजबहुगणात् ॥ ७४ ऋक्पूरब्धूःपथामानक्षे ॥ ७५ अच्अत्यन्ववपूर्वात्सामलोम्नः ॥ ७६ अक्ष्णोऽदर्शनात् ॥ ७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिध्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषव्यायुषत्र्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्चाः ॥ ७८ ब्रह्महस्तिभ्यां वर्चसः ॥ ७९ अवसमन्धेभ्यस्तमसः ॥ ८० श्वसो वसीयःश्रेयसः ॥ ४ ॥ ८१ अन्ववतप्ताद्रहसः ॥ ८२ प्रतेरुरसः सप्तमीस्थात् ॥ ८३ अनुगवमायामे ॥ ८४ द्विस्तावा त्रिस्तावा वेदिः ॥ ८५ उपसर्गादध्वनः ॥ ८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ॥ ८७ अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ॥ ८८ अहोऽह्न एतेभ्यः ॥ ८९ न संख्यादेः समाहारे ॥ ९० उत्तमैकाभ्यां च ॥ ९१ राजाहःसखिभ्यष्टच् ॥ ९२ गोरतद्धितलुकि ॥ ९३ अग्राख्यायामुरसः ॥ ९४ अनोश्मायःसरसां जातिसंज्ञयोः ॥ ९५ ग्रामकौटाभ्यां च तक्ष्णः ॥ ९६ अतेः शुनः ॥ ९७ उपमानादप्राणिषु ॥ ९८ उत्तरमृगपूर्वाच्च सक्नः ॥ ९९ नावो द्विगोः ॥ १०० अर्धाच्च ॥ ५॥ १०१ खार्याः प्राचाम् ॥ १०२ द्वित्रिभ्यामञ्जलेः ॥ १०३ अनसन्तानपुंसकाच्छन्दसि ॥ १०४ ब्रह्मणो जानपदाख्यायाम् ॥ १०५ कुमहन्यामन्यतरस्याम् ॥ १०६ द्वन्द्वाचुदषहान्तात्समाहारे ॥ १०७ अव्ययीभावे शरत्प्रभृतिभ्यः ॥ १०८ अनश्च ॥ १०९ नपुंसकादन्यतरस्याम् ॥ ११० नदीपौर्णमास्याग्रहाणीभ्यः ॥ १११ झयः ॥ ११२ गिरेश्च सेनकस्य ॥ ११३ बहुव्रीही सक्थ्यक्ष्णोः खाङ्गात्पच् ॥ ११४ अङ्गुलेर्दारुणि ॥ ११५ द्वित्रिभ्यां ष मूर्ध्नः ॥ ११६ अप्पूरणीप्रमाण्योः ॥ ११७ अन्तर्बहिन्या॑ च लोम्नः ॥ ११८ अन्नासिकायाः संज्ञायां नसं चास्थूलात् ॥ ११९ उपसर्गाच्च ॥ १२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ॥ ६ ॥ १२१ नन्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥ १२२ नित्यमसिच्यजामेधयोः ॥ १२३ बहुप्रजाश्छन्दसि ॥ १२४ धर्मादनिच्केवलात् ॥ १२५ जम्भा सुहरिततृणसोमेभ्यः ॥ १२६ दक्षिणेर्मा लुब्धयोगे ॥ १२७ इच्कर्मव्यतिहारे ॥ १२८ द्विदण्ड्यादिभ्यश्च ॥ १२९ प्रसंभ्यां जानुनोज्ञः ॥ १३० ऊर्ध्वाद्विभाषा ॥ १३१ ऊधसोऽनङ्॥ १३२ धनुषश्च ॥ १३३ वा. संज्ञायाम् ॥ १३४ जायाया निङ् ॥ १३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ १३६ अल्पाख्यायाम् ॥ १३७ उपमानाच्च ॥ १३८ पादस्य लोपोऽहस्त्यादिभ्यः ॥ १३९ कुम्भपदीषु च ॥ १४० संख्यासुपूर्वस्य ॥ १॥ १४१ वयसि दन्तस्य दतृ ॥ १४२ छन्दसि च ॥ १४३ स्त्रियां संज्ञायाम् ॥ १४४ विभाषा श्यावारोकाभ्याम् ॥ १४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥ १४६ ककुदस्यावस्थायां लोपः ॥ १४७ त्रिककुत्पर्वते ॥ १४८ उद्विभ्यां काकुदस्य ॥ १४९ पूर्णाद्विभाषा ॥ १५० सुहृदुहृदौ मित्रामित्रयोः ॥ १५१ उरःप्रभृतिभ्यः कप् ॥ १५२ इनः स्त्रियाम् ॥ १५३ नवृतश्च ॥ १५४ शेषाद्विभाषा ॥ १५५ न संज्ञायाम् ॥ १५६ ईयसश्च ॥ १५७ वन्दिते भ्रातुः ॥ १५८ ऋतश्छन्दसि ॥ १५९ नाडी