________________
सिद्धान्तकौमुद्याम् । तत्र्योः खाङ्गे ॥ १६० निष्पवाणिश्च ॥ ८॥ “पादशतस्य तत्प्रकृतवृकज्येष्ठाभ्यांसपत्रान्ववतप्तात्खार्यानन्दुःसुभ्योवयसिविंशतिः" इति पञ्चमोऽध्यायः ॥
षष्ठोऽध्यायः।
प्रथमः पादः। १ एकाचो द्वे प्रथमस्य ॥ २ अजादेर्द्वितीयस्य ॥ ३ न न्द्राः संयोगादयः ॥ ४ पूर्वोऽभ्यासः ॥ ५ उभे अभ्यस्तम् ॥ ६ जक्षित्यादयः षट् ॥ ७ तुजादीनां दीर्घोऽभ्यासस्य ॥ ८ लिटि धातोरनभ्यासस्य ॥ ९ सन्यङोः ॥ १० श्लौ ॥ ११ चङि ॥ १२ दावान्साहान्मीढ़ांश्च ॥ १३ प्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ॥ १४ बन्धुनि वहुव्रीहौ ॥ १५ वचिखपियजादीनां किति ॥ १६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ १७ लिट्यभ्यासस्योभयेषाम् ॥ १८ खापेश्चङि ॥ १९ स्वपिस्यमिव्येां यङि ॥ २० न वशः ॥ १ ॥ २१ चायः की ॥ २२ स्फायः स्फी निष्ठायाम् ॥ २३ स्त्यः प्रपूर्वस्य ॥ २४ द्रवमूर्तिस्पर्शयोः श्यः ॥ २५ प्रतेश्च ॥ २६ विभाषाभ्यवपूर्वस्य ॥ २७ शृंतं पाके ॥ २८ प्यायः पी ॥ २९ लिड्यङोश्च ॥ ३० विभाषा श्वेः ॥ ३१ णौ च संश्चङोः ॥ ३२ ह्वः संप्रसारणम् ॥ ३३ अभ्यस्तस्य च ॥ ३४ बहुलं छन्दसि ॥ ३५ चायः की ॥ ३६ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः ॥ ३७ न संप्रसारणे संप्रसारणम् ॥ ३८ लिटि वयो यः ॥ ३९ वश्चास्यान्यतरस्यां किति ॥ ४० वेञः ॥ २॥ ४१ ल्यपि च ॥ ४२ ज्यश्च ॥ ४३ व्यश्च ॥ ४४ विभाषा परेः ॥ ४५ आदेच उपदेशेऽशिति ॥ ४६ न व्यो लिटि ॥ ४७ स्फुरतिस्फुलत्योर्घजि ॥ ४८ क्रीजीनां णौ ॥ ४९ सिध्यतेरपारलौकिके ॥ ५० मीनातिमीनोतिदीङ ल्यपि च ॥ ५१ विभाषा लीयतेः ॥ ५२ खिदेश्छन्दसि ॥ ५३ अपगुरो णमुलि ॥ ५४ चिस्फुरोर्णी ॥ ५५ प्रजने वीयतेः ॥ ५६ बिभेतेर्हेतुभये ॥ ५७ नित्यं स्मयतेः ॥ ५८ सृजिदृशोझल्यमकिति ॥ ५९ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ ६० शीर्षश्छन्दसि ॥ ४ ॥ ६१ ये च तद्धिते ॥ ६२ अचि शीर्षः ॥ ६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकच्छकनुदन्नासञ्छस्प्रभृतिषु ॥ ६४ धात्वादेः पः सः ॥ ६५ णो नः ॥ ६६ लोपो व्योर्वलि ॥ ६७ वेरपृक्तस्य ॥ ६८ हल्ङ्यान्म्यो दीर्घात्सुतिस्यपृक्तं हल् ॥ ६९ एङ्गहखात्संबुद्धेः ॥ ७० शेश्छन्दसि बहुलम् ॥ ७१ हखस्य पिति कृति तुक् ॥ ७२ संहितायाम् ॥ ७३ छे च ॥ ७४ आङ्माङोश्च ॥ ७५ दीर्घात् ॥ ७६ पदान्ताद्वा ॥ ७७ इको यणचि ॥ ७८ एचोऽयवायावः ॥ ७९ वान्तो यि प्रत्यये ॥ ८० धातोस्तन्निमित्तस्यैव ॥३॥ ८१ क्षय्यजय्यौ शक्यार्थे ॥ ८२ कय्यस्तदर्थे ॥ ८३ भय्यप्रवय्ये च च्छन्दसि ॥ ८४ एकः पूर्वपरयोः ॥ ८५ अन्तादिवच्च ॥ ८६ षत्वतुकोरसिद्धः ॥ ८७ आद्गुणः ॥ ८८ वृद्धिरेचि ॥ ८९ एत्येधत्यूठसु ॥ ९० आटश्च ॥ ९१ उप