________________
अष्टाध्यायीसूत्रपाठः । अ० ६ पा० १.
४१७ सर्गाति धातौ ॥ ९२ वा सुप्यापिशलेः ॥ ९३ औतोम्शसोः ॥ ९४ एङि पररूपम् ॥ ९५ ओमाङोश्च ॥ ९६ उस्यपदान्तात् ॥ · ९७ अतो गुणे ॥ ९८ अव्यक्तानुकरणस्यात इतौ ॥ ९९ नामेडितस्यान्त्यस्य तु वा ॥ १०० नित्यमानेडिने डाचि ॥ ५॥ १०१ अकः सवर्णे दीर्घः ॥ १०२ प्रथमयोः पूर्वसवर्णः ॥ १०३ तस्माच्छसो नः पुंसि ॥ १०४ नादिचि ॥ १०५ दीर्घाज्जसि च ॥ १०६ वा छन्दसि ॥ १०७ अमि पूर्वः ॥ १०८ संप्रसारणाच्च ॥ १०९ एङः पदान्तादति ॥ ११० ङसिङसोश्च ॥ १११ ऋत उत् ॥ ११२ ख्यत्यात्परस्य ॥ ११३ अतो रोरप्लुतादप्लुते ॥ ११४ जशि च ॥ ११५ प्रकृत्याऽन्तःपादमव्यपरे ॥ ११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ११७ यजुष्युरः ॥ ११८ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ॥ ११९ अङ्ग इत्यादौ च ॥ १२० अनुदात्ते च कुधपरे ॥ ६ ॥ १२१ अवपथासि च ॥ १२२ सर्वत्र विभाषा गोः ॥ १२३ अवङ् स्फोटायनस्य ॥ १२४ इन्द्रे च ॥ १२५ प्लुतप्रगृह्या अचि नित्यम् ॥ १२६ आङोऽनुनासिकश्छन्दसि॥ १२७ इकोऽसवणे शाकल्यस्य हखश्च ॥ १२८ ऋत्यकः ॥ १२९ अप्लुतवदुपस्थिते ॥ १३० ई ३ चाक्रवर्मणस्य ॥ १३१ दिव उत् ॥ १३२ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ॥ १३३ स्यश्छन्दसि बहुलम् ॥ १३४ सोऽचि लोपे चेत्पादपूरणम् ॥ १३५ सुटकात्पूर्वः ॥ १३६ अडभ्यासव्यवायेऽपि ॥ १३७ संपर्युपेभ्यः करोती भूषणे ॥ १३८ समवाये च ॥ १३९ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ १४० किरतौ लवने ॥७॥ १४१ हिंसायां प्रतेश्च ॥ १४२ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ १४३ कुस्तुम्बुरूणि जातिः ॥ १४४ अपरस्पराः क्रियासातत्ये ॥ १४५ गोष्पदं सेवितासेवितप्रमाणेषु ॥ १४६ आस्पदं प्रतिष्ठायाम् ॥ १४७ आश्चर्यमनित्ये ॥ १४८ वर्चस्केऽवस्करः ॥ १४९ अपस्करो रथाङ्गम् ॥ १५० विष्किरः शकुनिर्विकिरो वा ॥ १५१ ह्रखाच्चन्द्रोत्तरपदे मन्त्रे ॥ १५२ प्रतिप्कशश्च कशेः ॥ १५३ प्रस्कण्वहरिश्चन्द्रावृषी ॥ १५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ १५५ कास्तीराजस्तुन्दे नगरे ॥ १५६ कारस्करो वृक्षः ॥ १५७ पारस्करप्रभृतीनि च संज्ञायाम् ॥ १५८ अनुदात्तं पदमेकवर्जम् ॥ १५९ कर्षात्वतो घोऽन्तउदात्तः ॥ १६० उच्छादीनां च ॥ ८॥ १६१ अनुदात्तस्य च यत्रोदात्तलोपः ॥ १६२ धातोः ॥ १६३ चितः ॥ १६४ तद्धितस्य ॥ १६५ कितः ॥ १६६ तिसृभ्यो जसः ॥ १६७ चतुरः शसि ॥ १६८ सावेकाचस्तृतीयादिविभक्तिः ॥ १६९ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ १७० अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ १७१ ऊडिदंपदाद्यप्पुप्रैद्युभ्यः ॥ १७२ अष्टनो दीर्घात् ॥ १७३ शतुरनुमो नद्यजादी ॥ १७४ उदात्तयणो हल्पूर्वात् ॥ १७५ नोङ्धात्वोः ॥ १७६ हखनुड्भ्यां मतुप् ॥ १७७ नामन्यतरस्याम् ॥ १७८ ड्याश्छन्दसि बहुलम् ॥ १७९ षट्त्रिचतुर्यो हलादिः ॥ १८० झल्युपोत्तमम् ॥ ९॥ १८१ विभाषा भाषायाम् ॥ १८२ न गोश्वन्साववर्णराडफुङ्कभ्यः ॥ २८३ दिवो झल् ॥ १८४ नु चान्य