________________
सिद्धान्तकौमुद्याम् । तरस्याम् ॥ १८५ तित्वरितम् ॥ १८६ तस्यानुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्हिङोः ॥ १८७ आदिः सिचोऽन्यतरस्याम् ॥ १८८ खपादिहिंसामच्यनिटि ॥ १८९ अभ्यस्तानामादिः ॥ १९० अनुदात्ते च ॥ १९१ सर्वस्य सुपि ॥ १९२ भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ १९३ लिति ॥ १९४ आदिर्णमुल्यन्यतरस्याम् ॥ १९५ अचः कर्तृयकि ॥ १९६ थलि च सेटोडन्तो वा ॥ १९७ नित्यादिनित्यम् ॥ १९८ आमन्त्रितस्य च ॥ १९९ पथिमथोः सर्वनामस्थाने ॥ २०० अन्तश्च तवै युगपत् ॥ १०॥ २०१ क्षयो निवासे ॥ २०२ जयः करणम् ॥ २०३ वृषादीनां च ॥ २०४ संज्ञायामुपमानम् ॥ २०५ निष्ठा च घ्यजनात् ॥ २०६ शुष्कधृष्टौ ॥ २०७ आशितः कर्ता ॥ २०८ रिक्ते विभाषा ॥ २०९ जुष्टार्पिते च च्छन्दसि ॥ २१० नित्यं मन्त्रे ॥ २११ युष्मदस्मदोर्डसि ॥ २१२ ङयि च ॥ २१३ यतोऽनावः ॥ २१४ ईडवन्दवृशंसदुहां ण्यतः ॥ २१५ विभाषा वेण्विन्धानयोः ॥ २१६ त्यागरागहासकुहश्वठकथानाम् ॥ २१७ उपोत्तम रिति ॥ २१८ चङयन्यतरस्याम् ॥ २१९ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ॥ २२० अन्तोऽवत्याः ॥ ११ ॥ २२१ ईवत्याः ॥ २२२ चौ ॥ २२३ समासस्य ॥ "एकाचश्चायोल्यपिचयेचक्षय्यजय्यावकःसवर्णेवपथासिहिंसायामनुदात्तविभाषाक्षयईवत्यास्त्रीणि" ॥
द्वितीयः पादः। - १ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः ॥ ३ वर्णो वर्णेष्वनेते ॥ ४ गाधलवणयोः प्रमाणे ॥ ५ दायाचं दायादे ॥ ६ प्रतिबन्धि चिरकृच्छ्रयोः ॥ ७ पदेऽपदेशे ॥ ८ निवाते वातत्राणे ॥ ९ शारदेऽनातवे ॥ १० अध्वर्युकषाययोर्जातौ ॥ ११ सदृशप्रतिरूपयोः सादृश्ये ॥ १२ द्विगौ प्रमाणे ॥ १३ गन्तव्यपण्यं वाणिजे ॥ १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १५ सुखप्रिययोहिते ॥ १६ प्रीतौ । च ॥ १७ खं स्वामिनि ॥ १८ पत्यावैश्वर्ये ॥ १९ न भूवाक्चिद्दिधिषु ॥ २० वा भुवनम् ॥१॥ २१ आशङ्काबाधनेदीयःसु संभावने ॥ २२ पूर्वे भूतपूर्वे ॥ २३ सविधसनीडसमदिसवेशसदेशेषु सामीप्ये ॥ २४ विस्पष्टादीनि गुणवचनेषु ॥ २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ॥ २६ कुमारश्च ॥ २७ आदिः प्रत्येनसि ॥ २८ पूगेष्वन्यतरस्याम् ॥ २९ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ३० बबन्यतरस्याम् ॥ ३१ दिष्टिवितस्त्योश्च ॥ ३२ सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् ॥ ३३ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु ॥ ३४ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ३५ संख्या ॥ ३६ आचार्योपसर्जनश्चान्तेवासी ॥ ३७ कार्तकौजपादयश्च ॥ ३८ महान्त्रीह्यपरालगृष्टीष्वासजाबालभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३९ क्षुल्लकश्च वैश्वदेवे ॥ ४० उष्ट्रः सादिवाम्योः ॥ २॥ ४१ गौः सादसादिसारथिषु ॥ ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रः पण्यकम्बलो दासीभा