________________
अष्टाध्यायीसूत्रपाठः । अ० ६ पा० २.
४१९ राणां च ॥ ४३ चतुर्थी तदर्थे ॥ ४४ अर्थे ॥ ४५ क्ते च ॥ ४६ कर्मधारयेऽनिष्ठा ॥ ४७ अहीने द्वितीया ॥ ४८ तृतीया कर्मणि ॥ ४९ गतिरनन्तरः ॥ ५० तादौ च निति कृत्यतौ ॥ ५१ तवै चान्तश्च युगपत् ॥ ५२ अनिगन्तोऽञ्चतौ वप्रत्यये ॥ ५३ न्यधी च ॥ ५४ ईषदन्यतरस्याम् ॥ ५५ हिरण्यपरिमाणं धने ॥ ५६ प्रथमोऽचिरोपसंपत्तौ ॥ ५७ कतरकतमौ कर्मधारये ॥ ५८ आर्यो ब्राह्मणकुमारयोः ॥ ५९ राजा च ॥ ६० षष्ठी प्रत्येनसि ॥ ३ ॥ ६१ क्ते नित्यार्थे ॥ ६२ ग्रामः शिल्पिनि ॥ ६३ राजा च प्रशंसायाम् ॥ ६४ आदिरुदात्तः ॥ ६५ सप्तमीहारिणौ धर्थेऽहरणे ॥ ६६ युक्ते च ॥ ६७ विभाषाऽध्यक्षे ॥ ६८ पापं च शिल्पिनि ॥ ६९ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ७० अङ्गानि मैरेये ॥ ७१ भक्ताख्यास्तदर्थेषु ॥ ७२ गोबिडालसिंहसैन्धवेषूपमाने ॥ ७३ अके जीविकार्थे ॥ ७४ प्राचां क्रीडायाम् ॥ ७५ अणि नियुक्ते ॥ ७६ शिल्पिनि चाकृञः ॥ ७७ संज्ञायां च ॥ ७८ गोतन्तियवं पाले ॥ ७९ णिनि ॥ ८० उपमानं शब्दार्थप्रकृतावेव ॥ ४ ॥ ८१ युक्तारोह्यादयश्च ॥ ८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ८३ अन्त्यात्पूर्व बह्वचः ॥ ८४ ग्रामेऽनिवसन्तः ॥ ८५ घोषादिषु च ॥ ८६ छाव्यादयः शालायाम् ॥ ८७ प्रस्थेऽवृद्धमकादीनाम् ॥ ८८ मालादीनां च ॥ ८९ अमहन्नवं नगरेऽनुदीचाम् ॥ ९० अर्मे चावर्ण व्यच्च्यच ९१ न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ९२ अन्तः ॥ ९३ सर्व गुणकालये ॥ ९४ संज्ञायां गिरिनिकाययोः ॥ ९५ कुमार्या वयसि ॥ ९६ उदकेऽकेवले ॥ ९७ द्विगौ कतौ ॥ ९८ सभायां नपुंसके ॥ ९९ पुरे प्राचाम् ॥ १०० अरिष्टगौडपूर्वे च ॥ ५॥ १०१ न हास्तिनफलकमायाः ॥ १०२ कुसूलकूपकुम्भशालं बिले ॥ १०३ दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ १०४ आचार्योपसर्जनान्तेवासिनि ॥ १०५ उत्तरपदवृद्धौ सर्व च ॥ १०६ बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०७ उदराश्वेषुषु ॥ १०८ क्षेपे ॥ १०९ नदी बन्धुनि ॥ ११० निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ १११ उत्तरपदादिः ॥ ११२ कर्णो वर्णलक्षणात् ॥ ११३ संज्ञौपम्ययोश्च ॥ ११४ कण्ठपृष्ठग्रीवाजधं च ॥ ११५ शृङ्गमवस्थायां च ॥ ११६ नञो जरमरमित्रमृताः ॥ ११७ सोर्मनसी अलोमोषसी ॥ ११८ क्रत्वादयश्च ॥ ११९ आधुदात्तं यच् छन्दसि ॥ १२० वीरवी? च ॥ ६ ॥ १२१ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ १२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ॥ १२३ तत्पुरुषे शालायां नपुंसके ॥ १२४ कन्था च ॥ १२५ आदिश्चिहणादीनाम् ॥ १२६ चेलखेटकटुककाण्ड गर्हायाम् ॥ १२७ चीरमुपमानम् ॥ १२८ पललसूपशाकं मिश्रे ॥ १२९ कूलसूदस्थलकर्षाः संज्ञायाम् ॥ १३० अकर्मधारये राज्यम् ॥ १३१ वादयश्च ॥ १३२ पुत्रः पुम्भ्यः ॥ १३३ नाचार्यराजविक्संयुक्तज्ञात्याख्येभ्यः ॥ १३४ चूर्णादीन्यप्राणिषष्ठ्याः ॥ १३५ षट् च काण्डादीनि ॥ १३६ कुण्डं वनम् ॥ १३७ प्रकृत्या भगालम् ॥ १३८ शितेर्नित्याबह्वज्बहुव्रीहावभसत् ॥ १३९ गतिकारकोपपदात्कृत् ॥ १४० उभे वनस्पत्यादिषु युगपत् ॥