________________
४२०
सिद्धान्तकौमुद्याम् । ॥ ७ ॥ १४१ देवताद्वन्द्वे च ॥ १४२ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ १४३ अन्तः ॥ १४४ थाथवक्ताजबित्रकाणाम् ॥ १४५ सूपमानात् क्तः ॥ १४६ संज्ञायामनाचितादीनाम् ॥ १४७ प्रवृद्धादीनां च ॥ १४८ कारकादत्तश्रुतयोरेवाशिषि ॥ १४९ इत्थंभूतेन कृतमिति च ॥ १५० अनो भावकर्मवचनः ॥ १५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ १५२ सप्तम्याः पुण्यम् ॥ १५३ ऊनार्थकलहं तृतीयायाः ॥ १५४ मिश्रं चानुपसर्गमसंधौ ॥ १५५ नो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः ॥ १५६ ययतोश्चातदर्थे ॥ १५७ अच्कावशक्तौ ॥ १५८ आक्रोशे च ॥ १५९ संज्ञायाम् ॥ १६० कृत्योकेष्णुच्चार्वादयश्च ॥ ८॥ १६१ विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ १६२ बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने ॥ १६३ संख्यायाः स्तनः ॥ १६४ विभाषा छन्दसि ॥ १६५ संज्ञायां मित्राजिनयोः ॥ १६६ व्यवायिनोऽन्तरम् ॥ १६७ मुखं खाङ्गम् ॥ १६८ नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ १६९ निष्ठोपमानादन्यतरस्याम् ॥ १७० जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ॥ १७१ वा जाते ॥ १७२ नसुभ्याम् ॥ १७३ कपि पूर्वम् ॥ १७४ हखान्तेऽन्त्यात्पूर्वम् ॥ १७५ बहोर्नवदुत्तरपदभूम्नि ॥ १७६ न गुणादयोऽवयवाः ॥ १७७ उपसर्गात् खाझं ध्रुवमपशु ॥ १७८ वनं समासे ॥ १७९ अन्तः ॥ १८० अन्तश्च ॥ ९॥ १८१ न निविभ्याम् ॥ १८२ परेरभितोभावि मण्डलम् ॥ १८३ प्रादखाङ्गं संज्ञायाम् ॥ १८४ निरुदकादीनि च ॥ १८५ अभेर्मुखम् ॥ १८६ अपाच्च ॥ १८७ स्फिगपूतवीणाञ्जोर्ध्वकुक्षिसीरनामनाम च ॥ १८८ अधेरुपरिस्थम् ॥ १८९ अनोरप्रधानकनीयसी ॥ १९० पुरुषश्चान्वादिष्टः ॥ १९१ अतेरकृत्पदे ॥ १९२ नेरनिधाने ॥ १९३ प्रतेरंश्वादयस्तत्पुरुषे ॥ १९४ उपाद्यजजिनमगौरादयः ॥ १९५ सोरवक्षेपणे ॥ १९६ विभाषोत्पुच्छे ॥ १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ १९८ सक्थं चाक्रान्तात् ॥ १९९ परादिश्छन्दसि बहुलम् ॥ “बहुव्रीहावाशकागौःसादक्तेनित्यार्थेयुक्तानहास्तिनकूलतीरदेवताविभाषाननिव्येकोनविंशतिः” ॥
तृतीयः पादः। १ अलुगुत्तरपदे ॥ २ पञ्चम्याः स्तोकादिभ्यः ॥ ३ ओजःसहोऽम्भस्तमसस्तृतीयायाः ॥ ४ मनसः संज्ञायाम् ॥ ५ आज्ञायिनि च ॥ ६ आत्मनश्च पूरणे ॥ ७ वैयाकरणाख्यायां चतुर्थ्याः ॥ ८ परस्य च ॥ ९ हलदन्तात्सप्तम्याः संज्ञायाम् ॥ १० कारनाम्नि च प्राचां हलादौ ॥ ११ मध्याद्गुरौ ॥ १२ अमूर्धमस्तकात्खाङ्गादकामे ॥ १३ बन्धे च विभाषा ॥ १४ तत्पुरुषे कृति बहुलम् ॥ १५ प्रावृटशरत्कालदिवां जे ॥ १६ विभाषा वर्षक्षरशरवरात् ॥ १७ घकालतनेषु कालनाम्नः ॥ १८ शयवासवासिष्वकालात् ॥ १९ नेन्सिद्धबध्नातिषु च ॥ २० स्थे च भाषायाम् ॥ १॥ २१ षष्ठ्या आक्रोशे ॥ २२ पुत्रेऽन्यतरस्याम् ॥