________________
अष्टाध्यायीसूत्रपाठः । अ० ६ पा० ३.
४२१.
२३ ऋतो विद्यायोनिसंबन्धेभ्यः || २४ विभाषा स्वसृपत्योः ॥ २५ आनङ्कृतो द्वन्द्वे ॥ २६ देवताद्वन्द्वे च ॥ २७ ईदग्नेः सोमवरुणयोः || २८ इद्वृद्धौ ॥ २९ दिवो द्यावा ॥ ३० दिवसश्च पृथिव्याम् || ३१ उषासोषसः || ३२ मातरपितरावुदीचाम् ॥ ३३ पितरा मातरा च छन्दसि ॥ ३४ स्त्रियाः पुंवद्भाषितपुंस्कादनू समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ३५ तसिलादिष्वाकृत्वसुचः ॥ ३६ क्यङ्मानिनोश्च ॥ ३७ न कोपधायाः ॥ ३८ संज्ञापूरयोश्च ।। ३९ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । ४० स्वाङ्गाच्चेतोऽमानिनि ॥ २ ॥ ४१ जातेश्च ॥ ४२ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४३ घरूपकल्पचेलड्बुवगोत्रमतहतेषु ङ्योऽनेकाचो हखः || ४४ नद्याः शेषस्यान्यतरस्याम् ॥ ४५ उगितश्च ॥ ४६ आन्महतः समानाधिकरणजातीययोः ॥ ४७ द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ॥ ४८ त्रेस्त्रयः ॥ ४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ५० हृदयस्य हृल्लेखयदलासेषु ॥ ५१ वा शोकप्यञ्रोगेषु || ५२ पादस्य पदाज्यातिगोपहतेषु ॥ ५३ पद्यत्यतदर्थे ॥ ५४ हिमकापिहतिषु च ॥ ५५ ऋचः शे ॥ ५६ वा घोषमिश्रशब्देषु ॥ ५७ उदकस्योदः संज्ञायाम् || ५८ पेषंवासवाहनधिषु च ॥ ५९ एकहलादौ पूरयितव्येऽन्यतरस्याम् ॥ ६० मन्थौ - दनसक्तुबिन्दुवज्ज्रभारवीवधगाहेषु च ॥ ३ ॥ ६१ इको खोऽङयो गालवस्य ॥ ६२ एकतद्धिते च ॥ ६३ ङ्यापोः संज्ञाछन्दसोर्बहुलम् || ६४ त्वे च ॥ ६५ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६६ खित्यनव्ययस्य ॥ ६७ अरुर्द्विषदजन्तस्य मुम् ॥ ६८ इच एकाचोऽम्प्रत्ययवच्च ॥ ६९ वाचंयमपुरंदरौ च ॥ ७० कारे सत्यागदस्य ।। ७१ श्येनतिलस्य पाते ञे ॥ ७२ रात्रेः कृति विभाषा ॥ ७३ नलोपो नञः ॥ ७४ तस्मान्नुडचि ॥ ७५ नम्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 11 ७६ एकादिश्चैकस्य चादुक् ॥ ७७ नगोऽप्राणिष्वन्यतरस्याम् ॥ ७८ सहस्य सः संज्ञायाम् ॥ च ॥ ८० द्वितीये चानुपाख्ये ॥ ४ ॥ ८१ अव्ययीभावे चाकाले || ८३ प्रकृत्या शिष्यगोवत्सहलेषु || ८४ समानस्य च्छन्दस्य मूर्धप्रभृत्युदर्केषु ॥ पदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥ ८६ चरणे ब्रह्मचारिणि ॥ ८८ विभाषोदरे ॥ ८९ दृग्दृशवतुषु ॥ ९० इदंकिमोरी की ॥ ९९ आ सर्वनाम्नः ॥ ९२ विष्वग्देवयोश्च टेरञ्चतो वप्रत्यये ॥ ९३ समः समि ॥ ९४ तिरसस्तिर्यलोपे ॥ ९५ सहस्य सधिः || ९६ सध मादस्थयोश्छन्दसि ॥ ९७ द्व्यन्तरुपसर्गोभ्योऽपईत् ॥ ९८ ऊदनोर्देशे ॥ ९९ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ॥ १०० अर्थे विभाषा ॥ ५ ॥ १०१ कोः कत्तत्पुरुषेऽचि ॥ १०२ रथवद - योश्च ॥ १०३ तृणे च जातौ ॥ १०४ कापथ्यक्षयोः || १०५ ईषदर्थे ॥ १०६ विभाषा पुरुषे || १०७ कवं चोष्णे ॥ १०८ पथि च च्छन्दसि ॥ ष्टम् ॥ ११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ॥ १११ लोपे पूर्वस्य दीर्घोऽणः ॥
७९ ग्रन्थान्ताधिके ८२ वोपसर्जनस्य ॥
८५ ज्योतिर्जन
८७ तीर्थे ये ॥
१०९ पृषोदरादीनि यथोपदि