________________
।
. ४२२
सिद्धान्तकौमुद्याम् । ११२ सहिवहोरोदवर्णस्य ॥ ११३ साढ्यौ सादा साढेति निगमे ॥ ११४ संहितायाम् ॥ ११५ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रत्रुवस्वस्तिकस्य ॥ ११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११७ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् ॥ ११८ वले ॥ ११९ मतौ बह्वचोऽनजिरादीनाम् ॥ १२० शरादीनां च ॥ ६॥ १२१ इको वहेऽपीलोः ॥ १२२ उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२३ इकः काशे ॥ १२४ दस्ति ॥ १२५ अष्टनः संज्ञायाम् ॥ १२६ छन्दसि च ॥ १२७ चितेः कपि ॥ १२८ विश्वस्य वसुराटोः ।। १२९ नरे संज्ञायाम् ॥ १३० मित्रे चर्षों ॥ १३१ मन्ने सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३२ ओषधेश्च विभक्तावप्रथमायाम् ॥ १३३ ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ॥ १३४ इकः सुनि ॥ १३५ व्यचोऽतस्तिङः ॥ १३६ निपातस्य च ॥ १३७ अन्येषामपि दृश्यते ॥ १३८ चौ ॥ १३९ संप्रसारणस्य ॥ “अलुक्षष्ठ्याजातेरिकोऽव्ययीभावे कोःकत्तदिकोवहएकोनविंशतिः" ॥
चतुर्थः पादः। १ अङ्गस्य ॥ २ हलः ॥ ३ नामि ॥ ४ न निसृचतसृ ॥ ५ छन्दस्युभयथा ॥ ६ नृ च ॥ ७ नोपधायाः ॥ ८ सर्वनामस्थाने चासंबुद्धौ ॥ ९ वा षपूर्वस्य निगमे ॥ १० सान्तमहतः संयोगस्य ॥ ११ अप्तृन्तृच्खसृनप्तनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ॥ १२ इन्हन्पूषार्यम्णां शौ ॥ १३ सौ च ॥ १४ अत्वसन्तस्य चाधातोः ॥ १५ अनुनासिकस्य विझलोः किति ॥ १६ अज्झनगमां सनि ॥ १७ तनोतेर्विभाषा ॥ १८ क्रमश्च क्त्वि ॥ १९ च्छोः शूडनुनासिके च ॥ २० ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ १ ॥ २१ राल्लोपः ॥ २२ असिद्धवदत्राभात् ॥ २३ श्नान्नलोपः ॥ २४ अनिदितां हल उपधायाः क्विति ॥ २५ दंशसअखजां शपि ॥ २६ रञ्जेश्च ॥ २७ घनि च भावकरणयोः ॥ २८ स्यदो जवे ॥ २९ अवोदेधौद्मप्रश्रथहिमश्रथाः ॥ ३० नाञ्चेः पूजायाम् ॥ ३१ कित्व स्कन्दिस्यन्दोः ॥ ३२ जान्तनशां विभाषा ॥ ३३ भञ्जेश्च चिणि ॥ ३४ शास इदहलोः ॥ ३५ शा हो ॥ ३६ हन्तेर्जः ॥ ३७ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किति ॥ ३८ वा ल्यपि ॥ ३९ न क्तिचि दीर्घश्च ॥ ४० गमः कौ ॥ २ ॥ ४१ विडनोरनुनासिकस्यात् ॥ ४२ जनसनखनां सञ्झलोः ॥ ४३ ये विभाषा ॥ ४४ तनोतेर्यकि ॥ ४५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ॥ ४६ आर्धधातुके ॥ ४७ भ्रस्जो रोपधयो रमन्यतरस्याम् ॥ ४८ अतो लोपः ॥ ४९ यस्य हलः ॥ ५० क्यस्य विभाषा ॥ ५१ णेरनिटि ॥ ५२ निष्ठायां सेटि ॥ ५३ जनिता मन्त्रे ॥ ५४ शमिता यज्ञे ॥ ५५ अयामन्ताल्वायेल्विष्णुषु ॥ ५६ ल्यपि लघुपूर्वात् ॥ ५७ विभाषापः ॥ ५८ युप्लुवोर्दीर्घश्छन्दसि ॥ ५९ क्षियः ॥ ६० निष्ठाथामण्यदर्थे ॥ ३ ॥ ६१ वाक्रोशदैन्ययोः ॥ ६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽ.