________________
अष्टाध्यायीसूत्रपाठः । अ० ५ पा० ३.
४१३
९ पर्यभिभ्यां च ॥ १० सप्तम्यास्त्रल ॥ ११ इदमो हः ॥ १२ किमोऽत् ॥ १३ वा ह च च्छन्दसि ॥ १४ इतराभ्योऽपि दृश्यन्ते ॥ १५ सर्वैकान्यकिंयत्तदः काले दा ॥ १६ इदमोहिल ॥ १७ अधुना ॥ १८ दानी च ॥ १९ तदो दा च ॥ २० तयोहिलौ च च्छन्दसि ॥१॥ २१ अनद्यतने हिलन्यतरस्याम् ॥ २२ सद्यः परुत्परार्येषमः परेद्यव्यद्यपूर्वेधुरन्येचुरन्यतरेधुरितरेयुरपरेधुरधरेधुरुभयेारुत्तरेयुः ॥ २३ प्रकारवचने थाल ॥ २४ इदमस्थमुः ॥ २५ किमश्च ॥ २६ था हेतौ च च्छन्दसि ॥ २७ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २८ दक्षिणोत्तराभ्यामतसुच् ॥ २९ विभाषा परावराभ्याम् ॥ ३० अञ्चेर्लक् ॥ ३१ उपर्युपरिष्टात् ॥ ३२ पश्चात् ॥ ३३ पश्च पश्चा च च्छन्दसि ॥ ३४ उत्तराधरदक्षिणादातिः ॥ ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ ३६ दक्षिणादाच् ॥ ३७ आहि च दूरे ॥ ३८ उत्तराञ्च ॥ ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ४० अस्ताति च ॥ २ ॥ ४१ विभाषावरस्य ॥ ४२ संख्याया विधार्थे धा ॥ ४३ अधिकरणविचाले च ॥ ४४ एकाद्धो ध्यमुञन्यतरस्याम् ॥ ४५ द्विव्योश्च धमुञ् ॥ ४६ एधाच्च ।। ४७ याप्ये पाशप् ॥ ४८ पूरणाद्भागे तीयादन् ॥ ४९ प्रागेकादशभ्योऽछन्दसि ॥ ५० षष्ठाष्टमाभ्यां ञ च ॥ ५१ मानपश्वङ्गयोः कन्लुकौ च ॥ ५२ एकादाकिनिच्चासहाये ॥ ५३ भूतपूर्वे चरट् ॥ ५४ षष्ठ्या रूप्य च ॥ ५५ अतिशायने तमबिष्ठनौ ॥ ५६ तिङश्च ॥ ५७ द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५८ अजादी गुणवचनादेव ॥ ५९ तुश्छन्दसि ।। ६० प्रशस्यस्य श्रः ॥ ३ ॥ ६१ ज्य च ॥ ६२ वृद्धस्य च ॥ ६३ अन्तिकबाढयोर्नेदसाधौ ॥ ६४ युवाल्पयोः कनन्यतरस्याम् ॥ ६५ विन्मतोलक् ॥ ६६ प्रशंसायां रूपप् ॥ ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ६८ विभाषा सुपो बहुच्पुरस्तात्तु ॥ ६९ प्रकारवचने जातीयर् ॥ ७० प्रागिवात्कः ॥ ७१ अव्ययसर्वनाम्नामकच्याक्टेः ॥ ७२ कस्य च दः ॥ ७३ अज्ञाते ॥ ७४ कुत्सिते ॥ ७५ संज्ञायां कन् ॥ ७६ अनुकम्पायाम् ॥ ७७ नीतौ च तद्युक्तात् ॥ ७८ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७९ घनिलचौ च ॥ ८० प्राचामुपादेरडज्वुचौ च ॥४॥ ८१ जातिनाम्नः कन् ॥ ८२ अजिनान्तस्योत्तरपदलोपश्च ॥ ८३ ठाजा. दावूर्व द्वितीयादचः ॥ ८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥ ८५ अल्पे ॥ ८६ इखे ॥ ८७ संज्ञायां कन् ॥ ८८ कुटीशमीशुण्डाभ्यो रः ॥ ८९ कुत्वा डुपच् ॥ ९० कासूगोणीभ्यां ष्टरच् ॥ ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९२ किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ॥ ९३ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९४ एकाच प्राचाम् ॥ ९५ अवक्षेपणे कन् ॥ ९६ इवे प्रतिकृतौ ॥ ९७ संज्ञायां च ॥ ९८ लुम्मनुष्ये ॥ ९९ जीविकार्थे चापण्ये ॥ १०० देवपथादिभ्यश्च ॥ ५॥ १०१ वस्तेढञ् ॥ १०२ शिलाया ढः ॥ १०३ शाखादिभ्यो यः ॥ १०४ द्रव्यं च भव्ये ॥ १०५ कुशाग्राच्छः ॥ १०६ समासाच्च तद्विषयात् ॥ १०७ शर्करादिभ्योऽण् ॥ १०८ अङ्गुरुयादिभ्यष्ठक् ॥ १०९ एक