________________
४१२
सिद्धान्तकौमुद्याम् । दिभ्यः कन् ॥ ६५ धनहिरण्याकामे ॥ ६६ खाङ्गेभ्यः प्रसिते ॥ ६७ उदराठगाबूने ॥ ६८ सस्येन परिजातः ॥ ६९ अंशं हारी ॥ ७० तन्त्रादचिरापहृते ॥ ७१ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७२ शीतोष्णाभ्यां कारिणि ॥ ७३ अधिकम् ॥ ७४ अनुकाभिकाभीकः कमिता ॥ ७५ पार्श्वनान्विच्छति ॥ ७६ अयःशूलदण्डाजिनाभ्यां ठक्ठनौ ॥ ७७ तावतिथं ग्रहणमिति लुग्वा ॥ ७८ स एषां ग्रामणीः ॥ ७९ शृङ्खलमस्य बन्धनं करभे ॥ ८० उत्क उन्मनाः ॥ ४ ॥ ८१ कालप्रयोजनाद्रोगे ॥ ८२ तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ ८३ कुल्माषाद ॥ ८४ श्रोत्रियंश्छन्दोऽधीते ॥ ८५ श्राद्धमनेन भुक्तमिनिठनौ ॥ ८६ पूर्वादिनिः ॥ ८७ सपूर्वाच्च ॥ ८८ इष्टादिभ्यश्च ॥ ८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ९० अनुपद्यन्वेष्टा ॥ ९१ साक्षाद्रष्टरि संज्ञायाम् ॥ ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः ॥ ९३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ९४ तदस्यास्त्यस्मिनिति मतुप् ॥ ९५ रसादिभ्यश्च ॥ ९६ प्राणिस्थादातो लजन्यतरस्याम् ॥ ९७ सिध्मादिभ्यश्च ॥ ९८ वत्सांसाभ्यां कामबले ॥ ९९ फेनादिलच्च ॥ १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५॥ १०१ प्रज्ञाश्रद्धार्चाभ्यो णः ॥ १०२ तपःसहस्राभ्यां विनीनी ।। १०३ अण्च ॥ १०४ सिकताशर्कराभ्यां च ॥ १०५ देशे लुबिलचौ च ॥ १०६ दन्त उन्नत उरच् ॥ १०७ ऊषशुषिमुष्कमधो रः ॥ १०८ छुद्रुभ्यां मः॥ १०९ केशाद्वोऽन्यतरस्याम् ॥ ११० गाण्ड्यजगात्संज्ञायाम् ॥ १११ काण्डाण्डादीरन्नीरचौ ॥ ११२ रजःकृप्यासुतिपरिषदो वलच् ॥ ११३ दन्तशिखात्संज्ञायाम् ॥ ११४ ज्योत्स्नातमिस्राङ्गिणोर्जखिन्नूर्जस्खलगोमिन्मलिनमलीमसाः ॥ ११५ अत इनिठनौ ॥ ११६ व्रीह्यादिभ्यश्च ॥ ११७ तुन्दादिभ्य इलच्च ॥ ११८ एकगोपूर्वाट्टन्नित्यम् ॥ ११९ शतसहस्रान्ताच्च निष्कात् ॥ १२० रूपादाहतप्रशंसयोर्यप् ॥ ६॥ १२१ अस्मायामेधास्रजो विनिः ॥ १२२ बहुलं छन्दसि ॥ १२३ ऊर्णाया युस् ॥ १२४ वाचो ग्मिनिः ॥ १२५ आलजाटचौ बहुभाषिणि ॥ १२६ खामिन्नैश्वर्ये ॥ १२७ अर्शआदिभ्योऽच् ॥ १२८ द्वन्द्वोपतापगात्प्राणिस्थादिनिः ॥ १२९ वातातीसाराभ्यां कुश्च ॥ १३० वयसि पूरणात् ॥ १३१ सुखादिभ्यश्च ॥ १३२ धर्मशीलवर्णान्ताच्च ॥ १३३ हस्ताज्जातौ ॥ १३४ वर्णाद्ब्रह्मचारिणि ॥ १३५ पुष्करादिभ्यो देशे ॥ १३६ बलादिभ्यो मतुबन्यतरस्याम् ॥ १३७ संज्ञायां मन्माभ्याम् ॥ १३८ कंशंभ्यां बभयुस्तितुतयसः ॥ १३९ तुन्दिबलिवटेर्भः ॥ १४० अहंशुभमोर्युस् ॥ ७ ॥ "धान्यानांवातेनकिमोविमुक्तादिभ्यःकालप्रयोजनात्प्रज्ञाश्रद्धास्मायामेधाविंशतिः" ॥
तृतीयः पादः। - १ प्राग्दिशो विभक्तिः ॥२ किंसर्वनामबहुभ्योऽध्यादिभ्यः ॥ ३ इदम इशू ॥ ४ एतेतौ रथोः ॥ ५ एतदोऽन् ॥ ६ सर्वस्य सोऽन्यतरस्यां दि ॥ ७ पञ्चम्यास्तसिल ॥ ८ तसेश्च ॥