________________
अष्टाध्यायीसूत्रपाठः । अ० ५ पा० २. १२२ पृथ्वादिभ्य इमनिज्वा ॥ १२३ वर्णदृढादिभ्यः ष्यञ्च ॥ १२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १२५ स्तेनाद्यन्नलोपश्च ॥ १२६ सख्युर्यः ॥ १२७ कपिज्ञात्योर्डक् ॥ १२८ पत्यन्तपुरोदितादिभ्यो यक् ॥ १२९ प्राणभृजातिवयोवचनोगात्रादिभ्योऽञ् ॥ १३० हायनान्तयुवादिभ्योऽण् ॥ १३१ इगन्ताच लघुपूर्वात् ॥ १३२ योपधाद्गुरूपोत्तमादुञ् ॥ १३३ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३४ गोत्रचरणाच्छाघात्याकारतदवेतेषु ॥ १३५ होत्राभ्यश्छः ॥ १३६ ब्रह्मणस्त्वः ॥ "प्राक्कीताच्छताच्चसर्वभूमिसप्तनोञ्मासात्तस्मैप्रभवति ननपूर्वाषोडश" ॥
द्वितीयः पादः। १ धान्यानां भवने क्षेत्रे खजू ॥२ ब्रीहिशाल्योर्डक् ॥ ३ यवयवकषष्टिकाद्यत् ॥ ४ विभाषा तिलमाषोमाभङ्गाणुभ्यः ॥ ५ सर्वचर्मणः कृतः खखञौ ॥ ६ यथामुखसंमुखस्य दर्शनः खः ॥ ७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ८ आप्रपदं प्राप्नोति ॥ ९ अनुपदसन्निायानयं बद्धाभक्षयतिनेयेषु ॥ १० परोवरपरंपरपुत्रपौत्रमनुभवति ॥ ११ अवारपारात्यन्तानुकामंगामी ॥ १२ समांसमां विजायते ॥ १३ अद्यश्वीनावष्टब्धे ॥ १४ आगवीनः ॥ १५ अनुग्वलंगामी ॥ १६ अध्वनो यत्खौ ॥ १७ अभ्यमित्राच्छ च ॥ १८ गोष्ठात्खन्भूतपूर्वे ॥ १९ अश्वस्यैकाहगमः ॥ २० शालीनकौपीने अधृष्टाकार्ययोः ॥ १ ॥ २१ वातेन जीवति ॥ २२ साप्तपदीनं सख्यम् ॥ २३ हैयंगवीनं संज्ञायाम् ॥ २४ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणजाहचौ ॥ २५ पक्षात्तिः ॥ २६ तेन वित्तश्चञ्चुप्चणपौ ॥ २७ विनञ्भ्यां नानानौ न सह ॥ २८ वेः शालच्छङ्कटचौ ॥ २९ संप्रोदश्च कटच् ॥ ३० अवात्कुटारश्च ॥ ३१ नते नासिकायाः संज्ञायां टीटञ्नाटभ्रटचः ॥ ३२ नेबिडज्बिरीसचौ ॥ ३३ इनच्पिटच्चिकचि च ॥ ३४ उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ ३५ कर्मणि घटोऽठच् ॥ ३६ तदस्य संजातं तारकादिभ्य इतच् ॥ ३७ प्रमाणे द्वयसज्दघ्नमात्रचः ॥ ३८ पुरुषहस्तिभ्यामण्च ॥ ३९ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ४० किमिदम्भ्यां वो घः ॥ ॥२॥ ४१ किमः संख्यापरिमाणे डति च ॥ ४२ संख्याया अवयवे तयप् ॥ ४३ द्विः त्रिभ्यां तयस्यायज्वा ॥ ४४ उभादुदात्तो नित्यम् ॥ ४५ तदस्मिन्नधिकमिति दशान्ताड्डः॥ ४६ शदन्तविंशतेश्च ॥ ४७ संख्याया गुणस्य निमाने मयट् ॥ ४८ तस्य पूरणे डद् ॥ ४९ नान्तादसंख्यादेर्मट् ॥ ५० थट् च छन्दसि ॥ ५१ षट्कतिकतिपयचतुरां थुक् ॥ ५२ बहुपूगगणसङ्घस्य तिथुक् ॥ ५३ वतोरिथुक् ॥ ५४ द्वेस्तीयः ॥ ५५ त्रेः संप्रसारणं च ॥ ५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ ५७ नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ ५८ षष्ठ्यादेश्वासंख्यादेः ॥ ५९ मतौ छः सूक्तसानोः ॥ ६० अध्यायानुवाकयो क् ॥ ३ ॥ ६१ विमुक्तादिभ्योऽण् ॥ ६२ गोषदादिभ्यो वुन् ॥ ६३ तत्र कुशलः पथः ॥ ६४ आक