________________
सिद्धान्तकौमुद्याम् र्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ । श्वन्नुक्षन्पूषन्निति पूषा अन्तोदात्तो निपात्यते । शुक्रामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपद विशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥ अन्तः ।६।२।१४३ ॥ अधिकारोऽयम् ॥ थाऽथघक्ताऽजऽबित्रकाणाम् ।६।२। १४४ ॥ थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः । आवसथः । घञ् । प्रभेदः । क्तः । धर्ता वज्री पुरुष्टुतः । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥ सूपमानात् क्तः।६।२।१४५॥ सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य । शशप्लुतः ॥ संज्ञायामनांचितादीनाम् ।६।२।१४६ ॥ गतिकारकोपपदात् तान्तमन्तो. दात्तमचितादीन्वर्जयित्वा । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥ प्रवृद्धादीनां च ।६।२।१४७ ॥ एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रवृद्धः । प्रयुक्तः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥ कारकाद्दत्तश्रुतयोरेवाशिषि ६२।१४८॥ संज्ञायामन्त उदात्तः । देवदत्तः। विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मानियमादत्र संज्ञायामनेति न । तृतीया कर्मणीति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्यवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य संज्ञेयम् । तृतीयाकर्मणीति पूर्वपदप्रकृतिखरत्वमेव भवति ॥ इत्थंभूतेन कृतमिति च ।६।२।१४९॥ इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीयाकर्मणीत्यस्यापवादः ॥ अनो भावकर्मवचनः ।६२।१५० ॥ कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥ मक्तिन्व्याख्यानशयनासनस्थानयाँजकादिक्रीताः।।२।९५१ ॥ कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्खरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजश
१ आचित, पर्याचित, आस्थापित, परिगृहीत, निरुक्त, प्रतिपन्न, अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित, संहितागवि । इत्याचितादिः॥२ प्रवृद्धं यानम्, प्रवृद्धो वृषलः, प्रयुतासूष्णवः, आकर्षेऽवहितः। अवहितो भोगेषु, खट्वारूढः । कविशस्तः । इति प्रवृद्धादिः । आकृतिगणोऽयम् । अप्रवृद्धो वृषकृतो रथ इत्यादि ॥३ याजकादयः षष्ठीसमासे उक्ताः ॥