________________
४७२
सिद्धान्तकौमुद्याम् । च ॥ वेनादयस्त्रयोऽनुदात्ता. उभयतोभाषाः ॥ १०३४ वद व्यक्तायां वाचि । १०३५ टुओश्चि गतिवृद्ध्योः ॥ वृत् । अयं वदतिश्चोदात्तौ परस्मैभाषौ ॥
... इति शब्धिकरणा भ्वादयः॥१॥ १ अद भक्षणे । २ हन हिंसागत्योः ॥ अनुदात्तावुदात्तेतौ परस्मैपदिनौ ॥ ३ द्विष अप्रीतौ । ४ दुह प्रपूरणे । ५ दिह उपचये। ६ लिह आखादने ॥ द्विषादयोऽनुदात्ताः खरितेत उभयतोभाषाः ॥ ७ चक्षिा व्यक्तायां वाचि । अयं दर्शनेऽपि ॥ अनुदात्तोनुदात्तेदात्मनेपदी ॥ ८ ईर गतौ कम्पने च । ९ ईड स्तुतौ । १० ईश ऐश्वर्ये । ११ आस उपवेशने । १२ आङः शासु इच्छायाम् । १३ वस आच्छादने १४ कसि गतिशासनयोः ॥ कस इत्येके । कश इत्यपि ॥ १५ णिसि चुम्बने । १६ णिजि शुद्धौ । १७ शिजि अव्यक्ते शब्दे । १८ पिजि वर्णे ॥ संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्येके । अव्यक्ते शब्दे इतीतरे । पृजि इत्येके ॥ १९ वृजी वर्जने ॥ वृजि इत्यन्ये ॥ २० पृजी संपर्चने ॥ ईरादय उदात्ता अनुदात्तेत आत्मने भाषाः॥ २१ पूङ् प्राणिगर्भविमोचने ॥ २२ शीङ् स्वप्ने ॥ उदात्तावात्मनेभाषौ ॥२३ यु मिश्रणेऽमिश्रणे च । २४ रु शब्दे । २५ णु स्तुतौ । २६ टुक्षु शब्दे । २७ क्ष्णु तेजने । २८ ष्णु प्रस्रवणे ॥ युप्रभृतय उदात्ता उदात्ते तः परस्मैभाषाः॥२९ ऊर्गुम् आच्छादने ॥ उदात्त उभयतोभाषः॥३० गु अभिगमने । ३१ षु प्रसवैश्वर्ययोः । ३२ कु शब्दे । ३३ ष्टुञ् स्तुतौ ।। धुप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ स्तौतिस्तूभयतोभाषः ॥ ३४ ब्रूजू व्यक्तायां वाचि ॥ उदात्त उभयतोभाषः ॥ ३५ इण् गतौ । ३६ इङ् अध्ययने । ३७ इक् स्मरणे । ३८ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । ३९ या प्रापणे । ४० वा गतिगन्धनयोः । ४१ भा दीप्तौ । ४२. ष्णा शौचे । ४३ श्रा पाके । ४४ द्रा कुत्सायां गतौ । ४५ प्सा भक्षणे । ४६ पा रक्षणे । ४७ रा दाने । ४८ ला आदाने ॥ द्वावपि दाने इति चन्द्रः ॥ ४९ दाप् लवने । ५० ख्या प्रकथने । ५१ प्रा पूरणे । ५२ मा माने । ५३ वच परिभाषणे ॥ इण्प्रभृतयोऽनुदात्ताः परस्मैभाषाः। इङ् त्वात्मनेपदी॥ ५४ विद ज्ञाने । ५५ अस् भुवि । ५६ मृजू शुद्धौ । ५७ रुदिर अश्रुविमोचने ॥ विदादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ५८ निष्वप् शये । उदात्तः परस्मैभाषाः॥ ५९ श्वस प्राणने । ६० अन च । ६१ जक्ष भक्षहसनयोः ॥ वृत् ॥ ६२ जागृ निद्राक्षये । ६३ दरिद्रा दुर्गतौ । ६४ चकास दीप्तौ। ६५ शासु अनुशिष्टौ ॥ श्वसादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ६६ दीधीङ् दीप्तिदेवनयोः । ६७ वेवीङ् वेतिना तुल्ये ॥ उदात्तावात्मने भाषौ ॥ ६८ षस ६९ सस्ति स्वप्ने । ७० वश कान्तौ ॥ षसादय उदात्ता उदात्तेतः ॥ ७१ चर्करीतं च । ७२ ढुङ् अपनयने ॥ अनुदात्त आत्मनेभाषः॥
इति लग्विकरणा अदादयः॥२॥