________________
धातुपाठे भ्वादयः। झै ९३९ जै ९४० पै क्षये । ९४१ कै ९४२ गै शब्दे । ९४३ शै ९४४ औ पाके । ९४५ पै ९४६ ओवै शोषणे । ९४७ ष्टै वेष्टने । ९४८ प्णै वेष्टने ॥ शोभायां चेत्येके ॥ ९४९ दैप् शोधने । ९५० पा पाने । ९५१ ब्रा गन्धोपादाने । ९५२ ध्मा शब्दामिसंयोगयोः । ९५३ ष्ठा गतिनिवृत्तौ । ९५४ म्ना अभ्यासे । ९५५ दाण् दाने । ९५६ ६ कौटिल्ये । ९५७ स्वृ शब्दोपतापयोः । ९५८ स्मृ चिन्तायाम् । ९५९ ड संवरणे । ९६० सृ गतौ । ९६१ ऋ गतिप्रापणयोः । ९६२ गृ ९६३ घृ सेचने । ९६४ ध्वृ हूर्च्छने । ९६५ स्रु गतौ । ९६६ षु प्रसवैश्वर्ययोः । ९६७ श्रु श्रवणे । ९६८ ६ स्थैर्ये । ९६९ दु ९७० द्रु गतौ । ९७१ जि ९७२ जि अभिभवे ॥ धयत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ९७३ ष्मिङ् ईषद्धसने । ९७४ गुङ् अव्यक्ते शब्दे । ९७५ गाङ् गतौ । ९७६ कुङ् ९७७ घुङ् ९७८ उङ् ९७९ डुङ् शब्दे ॥ उङ् कुङ् खुङ् गुङ् घुङ कुङ् इत्यन्ये ॥ ९८० च्युङ् ९८१ ज्युङ् ९८२ पुङ् ९८३ प्लुङ् गतौ ॥ क्लुङ् इत्येके ॥ ९८४ रुङ गतिरेषणयोः । ९८५ धृङ् अवध्वंसने । ९८६ मेङ प्रणिदाने । ९८७ दे रक्षणे । ९८८ श्यैङ् गतौ । ९८९ प्यैङ् वृद्धौ । ९९० त्रैङ् पालने ॥ मिङादयोऽनुदात्ता आत्मनेभाषाः॥ ९९१ पूङ् पवने । ९९२ मूङ् बन्धने । ९९३ ङीङ् विहायसा गतौ ॥ पूङादयस्त्रय उदात्ता आत्मनेभाषाः ॥ ९९४ तृ प्लवनतरणयोः ॥ उदात्त: परस्मैभाषः॥९९५ गुप गोपने । ९९६ तिज निशाने । ९९७ मान पूजायाम् । ९९८ बध बन्धने ॥ गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥९९९ रभ राभस्ये । १००० डुलभष् प्राप्तौ । १००१ प्वञ्ज परिष्वङ्गे । १००२ हद पुरीषोत्सर्गे ॥रभादयश्वत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥ १००३ अिष्विदा अव्यक्ते शब्दे ।। उदात्त उदात्तेत् परस्मैभाषः ॥ १००४ स्कन्दिर गतिशोषणयोः । १००५ यभ मैथुने । १००६ णम प्रहृत्वे शब्दे च । १००७ गम्ल १००८ सृप्ल गतौ । १००९ यम उपरमे । १०१० तप संतापे । १०११ त्यज हानौ । १०१२ षञ्ज सङ्गे । १०१३ दृशिर् प्रेक्षणे । १०१४ दंश दर्शने । १०१५ कृष विलेखने । १०१६ दह भस्मीकरणे । १०१७ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १०१८ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः॥ १०१९ दान खण्डने । १०२० शान तेजने ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १०२१ डुपचष् पाके । १०२२ षच समवाये । १०२३ भज सेवायाम् । १०२४ रञ्ज रागे । १०२५ शप आक्रोशे । १०२६ त्विष दीप्तौ । १०२७ यज देवपूजासंगतिकरणदानेषु । १०२८ डुवप् बीजसंताने छेदनेऽपि । १०२९ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः । षचिस्तूदात्तः॥ १०३० वस निवासे ॥ अनुदात्त उदात्तेत् परस्मैभाषः ॥ १०३१ वेञ् तन्तुसंताने । १०३२ व्यञ् संवरणे । १०३३ हृञ् स्पर्धायां शब्दे