________________
४७०
सिद्धान्तकौमुद्याम् ।
गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८४७ राजू दीप्तौ ॥ उदात्तः खरितेदुभयतो भाषः । ८४८ टुआ नृ ८४९ आशृ ८५० दुला दीप्तौ ॥ उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ८५१ स्यमु ८५२ खन ८५३ ध्वन शब्दे । ८५४ षम ८५५ ष्टम अवैकल्ये ॥ वृत् ॥ ८५६ ज्वल दीप्तौ । ८५७ चल कम्पने । ८५८ जल घातने । ८५९ ८ल ८६० टुल वैक्लव्ये । ८६१ ल स्थाने । ८६२ हल विलेखने । ८६३ णल गन्धे ॥ बन्धने इत्येके || ८६४ पल गतौ । ८६५ बल प्राणने धान्यावरोधने च । ८६६ पुल महत्त्वे । ८६७ कुल संस्त्याने बन्धुषु च । ८६८ शल ८६९ हुल ८७० पत्लृ गतौ । ८७१ क्वथ निष्पाके । ८७२ कथे गतौ । ८७३ मधे विलोडने । ८७४ टुवम उरिणे । ८७५ भ्रमु चलने । ८७६ क्षर संचलने ॥ स्वमादय उदात्ता उदात्तेतः परस्मै भाषाः ॥ ८७७ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मने भाषः ॥ ८७८ रमु क्रीडायाम् | अनुदात्त उदात्तेदात्मने भाषः ॥ ८७९ षढ्ढ विशरंणगत्यवसादनेषु। ८८० शब्द शातने । ८८१ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८८२ कुच संपर्चन कौटिल्यप्रतिष्टम्भविलेखनेषु । ८८३. बुध अवगमने । ८८४ रुह बीजजन्मनि प्रादुर्भावे च । ८८५ कस गतौ ॥ वृत् । कुचादय उदात्ता उदात्तेतः परस्मैभाषाः । रुहिस्त्वनुदात्तः ॥ ८८६ हिक्क अव्यक्ते शब्दे । ८८७ अनु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८८८ दुया याच्ञायाम् । ८८९ रेटृ परिभाषणे । ८९० चते ८९१ चदे याचने । ८९२ प्रोथ पर्याप्तौ । ८९३ मिह ८९४ मेह मेधाहिंसनयोः । थान्ताविमाविति स्वामी । धान्ताविति न्यासः || ८९५ मेधृ संगमे च । ८९६ णिह ८९७ णेदृ कुत्सासंनिकर्षणयोः । ८९८ श्रूधु ८९९ मृधु उन्दने । ९०० बुधिर्बोधने । ९०१ उबुन्दिर् निशामने । ९०२ वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥ ९० ३ खनु अवदारणे । ९०४ ची आदानसंवरणयोः। ९०५ चायृ पूजानिशामनयोः । ९०६ व्यय गतौ । ९०७ दाव दाने । ९०८ भेट भये ॥ गतावित्यके ॥ ९०९ श्रेषृ ९१० भ्लेषृ गतौ । ९११ अस गतिदीस्यादानेषु || अष इत्येके ९१२ स्पश बाधनस्पर्शनयोः । ९१३ लष कान्तौ । ९१४ चष भक्षणे । ९१५ छष हिंसायाम् । ९१६ झष आदानसंवरणयोः । ९१७ अक्ष ९१८ लक्ष अदने । ९१९ दासृ दाने । ९२० माह माने । ९२१ गुहू संवरणे ॥ हिक्कादय उदात्ताः स्वरितेत उभयतो भाषाः ॥ ९२२ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः। ९२३ भृञ् भरणे । ९२४ हृञ् हरणे । ९२५ धृञ् धारणे । ९२६ णीञ् प्रापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतो भाषाः ॥ ९२७ धेट् पाने । ९२८ ग्लै ९२९ म्लै हर्षक्षये । ९३० द्यै न्यक्करणे । ९३१ द्वै खमे । ९३२ मै तृप्तौ । ९३३ ध्यै चिन्ता • याम् । ९३४ रै शब्दे । ९३५ स्त्यै ९३६ मै शब्दसंघातयोः । ९३७ खै खदने । ९३८