________________
धातुपाठे दिवादयः ।
४७३ १ हु दानादनयोः ॥ आदाने चेत्येके ॥ २ जिभी भये । ३ ही लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ४ पृ पालनपूरणयोः ॥ पृ इत्येके ॥ उदात्तः परस्मैभाषः ॥ ५ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः॥ ६ माङ् माने शब्दे च। ७ ओहाङ्गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ ८ ओहाक् त्यागे॥ अनुदात्तः परस्मैपदी ॥ ९ डुदाञ् दाने । १० डुधाञ् धारणपोषणयोः ॥ दाने इत्यप्येके ॥ अनुदात्तावुभयतोभाषौ ॥ ११ णिजिर् शौचपोषणयोः । १२ विजिर् पृथग्भावे । १३ विष्ल व्याप्तौ ॥ णिजिरादयोऽनुदात्ताःखरितेत उभयतोभाषाः॥१४ घृ क्षरणदीप्त्योः । १५ हृ प्रसह्यकरणे । १६ ऋ१७ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥१८ भस भर्त्सनदीप्त्योः ॥ उदात्त उदात्तेत् परस्मैपदी ॥ १९ कित ज्ञाने ॥ अनुदात्तः परस्मैपदी ॥ २० तुर त्वरणे । २१ धिष शब्दे । २२ धन धान्ये । २३ जन जनने ॥ तुरादय उदात्ता उदात्तेतः परस्मैभाषाः॥ २४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषाः । घृप्रभृतय एकादशच्छन्दसि । इयर्ति भाषायामपि ॥
इति श्लुविकरणा जुहोत्यादयः ॥ ३॥
१ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदखानकान्तिगतिषु । २ षिवु तन्तुसंताने । ३ सिवु गतिशोषणयोः । ४ ठिवु निरसने । ५ ष्णुसु अदने ॥ आदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ष्णसु निरसने । ७ नसु हरणदीप्त्योः । ८ व्युष दाहे । ९ प्लुष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे। १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुध परिवेष्टने । १५ क्षिप प्रेरणे । १६ पुष्द विकसने। १७ तिम १८ ष्टिम १९ ष्टीम आर्दीभावे । २० व्रीड चोदने लजायां च । २१ इष गतौ। २२ षह २३ षुह चक्यर्थे । २४ जृष् २५ अष् वयोहानौ ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । क्षिपिस्त्वनुदात्तः। २६ घूङ प्राणिप्रसवे । २७ दूङ् परितापे ॥ उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये । २९ डीङ् विहायसा गतौ । ३० धीङ् आधारे । ३१ मीङ् हिंसायाम् । ३२ रीङ् श्रवणे । ३३ लीङ् श्लेषणे । ३४ व्रीङ् वृणोत्यर्थे ॥ वृत्॥स्वादय
ओदितः॥ ३५ पीङ् पाने । ३६ माङ् माने । ३७ ईङ् गतौ । ३८ प्रीङ् प्रीतौ । दीङादय आत्मनेपदिनोऽनुदात्ताः । डी तूदात्तः॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि । ४२ दो अवखण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥ ४३ जनी प्रादुर्भावे । ४४ दीपी दीप्तौ । ४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसागत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः । ५१ शूरी हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा। ५४ वृतु वरणे । ५५ क्लिश उपतापे । ५६ का दीप्तौ । ५७ वाच शब्दे ॥ जन्यादय उदात्ता अनु
६०