SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुद्याम् । दात्तेत आत्मने भाषाः । तपिस्त्वनुदात्तः ॥ ५८ मृष तितिक्षायाम् । ५९ ई शुचिर् पूतीभावे ॥ उदात्तौ खरितेतावुभयतो भाषौ ॥ ६० ह बन्धने । ६१ रञ्ज रागे । ६२ शप आक्रोशे ॥ णहादयस्त्रयोऽनुदात्ताः खरितेत उभयतो भाषाः ॥ ६३ पद गतौ । ६४ खिद दैन्ये । ६५ विद सात्तायाम् । ६६ बुध अवगमने । ६७ युध संप्रहारे । ६८ अनोरुध कामे । ६९ अण प्राणने || अन इत्येके || ७० मन ज्ञाने । ७१ युज समाधौ । ७२ सृज विसर्गे । ७३ लिश अल्पीभावे ॥ पदादयोऽनुादत्ता अनुदात्तेत आत्मनेभाषाः ॥ ७४ राधो ऽकर्मकाद्धावेव । ७५ व्या ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुष प्रीतौ । ७९ दुष वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शुक विभाषितो मर्षणे । ८२ विदा गात्रप्रक्षरणे । ८३ क्रुध क्रोधे । ८४ क्षुध बुभुक्षायाम् । ८५ शुध शौचे । ८६ षिधु संराद्धौ ॥ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७ र हिंसासंराध्योः । ८८ णश अदर्शने । ८९ तृप प्रीणने । ९० प हर्षमोहनयोः । ९१ द्रुह जिघांसायाम् । ९२ मुह वैचित्ये । ९३ ष्णुह उद्गिरणे । ९४ ष्णिह प्रीतौ ॥ वृत् रधादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ९५ शत्रु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे । ९८ श्रमु तपसि खेदे च । ९९ भ्रमु अनवस्थाने । १०० क्षम् सहने । १०१ क्लमु ग्लानौ । १०२ मदी हर्षे ॥ वृत् ॥ १०३ असु क्षेपणे । १०४ सु प्रयत्ने । १९५ जसु मोक्षणे । १०६ तसु उपक्षये । १०८ वसु स्तम्भे । १०९ व्युष विभागे || व्युस इत्यन्ये ॥ युस इत्यपरे ॥ १०७ दसु च । ११० पुष । ११२ कुस संश्लेषणे । ११३ वुस उत्सर्गे । ११४ मुस खण्डने । विलोडने । ११७ उच समवाये | दाहे । १११ बिस प्रेरणे ११५ मसी परिणामे ॥ समी इत्येके ॥ ११८ भ्रशु ११९ भ्रंशु अधःपतने । १२२ जितृषा पिपासायाम् । १२३ हृष तुष्टौ । ११६ लुठ १२० वृश वरणे । तनूकरणे । १२५ रिष हिंसायाम् । १२६ डिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप १२९ युपु १३० रुप १३४ णभ १३५ तुभ १३१ लुपु विमोहने । १३२ लुभ गार्थ्ये । १३३ क्षुभ संचलने हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते ॥ १३६ क्लिदू आर्द्राभावे । १३७ ञिमिदा स्नेहने । १३८ ञिक्ष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति इयविकरणा दिवादयः ॥ ४ ॥ ४७४ 3 १२४ रुप व्याकुलत्वे । । १२१ कृश १ षुञ् अभिषवे । २ षिञ् बन्धने । ३ शिञू निशाने । ४ डुमिञ् प्रक्षेपणे । ५ चिञ् चयने । ६ स्तृञ् आच्छादने । ७ कृञ् हिंसायाम् । ८ वृञ् वरणे । ९ धुञ् कम्पने ॥ धूञ् इत्येके स्वादयोऽनुदात्ता उभयतोभाषाः । वुञ् उदात्तः ॥ १० टुदु उपतापे । ११ हि गतौ वृद्धैौ च । १२ पृ प्रीतौ । १३ स्पृ प्रीतिपालन योः ॥ प्रीतिचलनयोरित्यन्ये ।
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy