________________
धातुपाठे तुदादयः ।
४७५ स्मृ इत्येके ॥ १४ आप्ल व्याप्तौ। १५ शक्ल शक्तौ । १६ राध १७ साध संसिद्धौ । दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ १८ अशू व्याप्ती संघाते च । १९ ष्टिघ आस्कन्दने ॥ अशिस्तिषी उदात्तावनुदात्तेतावात्मनेभाषौ ॥ २० तिक २१ तिग गतौ च । २२ षध हिंसायाम् । २३ जिधृषा प्रागल्भ्ये । २४ दंभु दम्भने । २५ ऋधु वृद्धौ । २६ तृप प्रीणने इत्येके ॥ छन्दसि ॥ २७ अह व्याप्तौ ॥ २८ दध घातने पालने च । २९ चमु भक्षणे । ३० रि ३१ क्षि ३२ चिरि ३३ जिरि ३४ दाश ३५ दृ हिंसायाम् ॥ क्षिर भाषायाम् इत्येके । ऋक्षीत्यजादिरेके । रेफवानित्यन्ये ॥ वृत् । तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥
इति श्रुविकरणाः स्वादयः॥५॥
१ तुद व्यथने । २ णुद प्रेरणे । ३ दिश अतिसर्जने । ४ भ्रस्ज पाके । ५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तत्परस्मैपदी॥ ८ जुषी प्रीतिसेवनयोः । ओविजी भयचलयनयोः । १० ओलजि ११ ओलस्जी वीडायाम् ॥ जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १२ ओवश्चू छेदने। १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उच्छी विवासे १६ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिच्छ उत्क्लेशे। १८ जर्ज १९ चर्च २० झर्झ परिभाषणभर्त्सनयोः । २१ त्वच संवरणे । २२ ऋच स्तुतौ । २३ उब्ज आर्जवे । २४ उज्झ उत्सर्गे । २५ लुभ विमोहने । २६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३१ तुफ तुम्फ हिंसायाम् । ३२ दृप ३३ दृम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके ॥ ३४ ऋफ ३५ ऋम्फ हिंसायाम् । ३६ गुफ ३७ गुम्फ ग्रन्थे । ३८ उभ ३९ उम्भ पूरणे । ४० शुभ ४१ शुम्भ शोभार्थे । ३२ दृभी ग्रन्थे। ४३ घृती हिंसाग्रन्थनयोः । ४४ विध विधाने । ४५ जुड गतौ ॥ जुन इत्येके । ४६ मृड सुखने । ४७ पृड च । ४८ पृण प्रीणने । ४९ वृण च । ५० मृण हिंसायाम् । ५१ तुण कौटिल्ये । ५२ पुण कर्मणि शुभे । ५३ मुण प्रतिज्ञाने । ५४ कुण शब्दोपकरणयोः । ५५ शुन गतौ । ५६ गुण हिंसागतिकौटिल्येषु । ५७ घुण ५८ घूर्ण भ्रमणे । ५९ पुर ऐश्वर्यदीप्त्योः । ६० कुर शब्दे । ६१ खुर छेदने । ६२ मुर संवेष्टने । ६३ क्षुर विलेखने । ६४ घुर भीमार्थशब्दयोः । ६५ पुर अग्रगमने । ६६ वृहू उद्यमने ॥ बृहू इत्यन्ये ॥ ६७ तृहू ६८ स्तुहू' ६९ तृन्हू हिंसाः । ७० इष इच्छायाम् । ७१ मिष स्पर्धायाम् । ७२ किल श्वैत्यक्रीडनयोः । ७३ तिल नेहे । ७४ चिल विलसने । ७५ चल विलसने । ७६ इल खानक्षेपणयोः । ७७ पिल संवरणे । ७८ बिल भेदने । ७९ णिल गहने । ८० हिल भावकरणे । ८१ शिल ८२ पिल