________________
४५८
सिद्धान्तकौमुद्याम् । ___ ३५१ उञ्छादीनां च ।६।१।१६० ॥ उञ्छ म्लेच्छ जञ्ज नल्प ( जल्प) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये । वेदवेगवेष्टबन्धाः करणे । स्तुयुद्रुवश्छन्दसि । वर्तनि स्तोत्रे श्वश्रे दरः । साम्बतापौ भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थगोमन्थाः ॥ इत्युञ्छादिः॥३॥ ____३५२ वृषादीनां च ।६।१।२०३ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः श्रमः वेदः सूदः अंशुः गुहा । शमरणौ संज्ञायां संमती भावकर्मणोः । मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिराकृतिगणः॥ अविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ ४॥
३६० विस्पष्टादीनि गुणवचनेषु ।६।२।२४ ॥ विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥५॥ ___ ३६१ कार्तकौजपादयश्च ।६।२।३७ ॥ कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डूकेयौ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैन्तिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालकायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये ॥ इति कार्तकौजपादिः॥६॥ ____३६२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ।६।२।४२ ॥ दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः ॥ इति दासीभारादिराकृतिगणः ॥७॥
३६५ युक्तारोह्यादयश्च ।६।२।८१ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतप्रहारी आगतमत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकाशीतिपाद् । पात्रेसमितादयश्च ।। इति युक्तारोह्यादिराकृतिगणः ॥८॥
३६५ घोषादिषु च ।६।२।८५ ॥ घोष घट ( कट) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला (वृट् ) कूट क्टशाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षाक (प्रेक्षा ) ॥ इति घोषादिः ॥९॥ . ३६५ छात्र्यादयः शालायाम् ।६।२।८६ ॥ छात्रि पेलि भाण्डि व्याडि अखण्डि आघाटि गोमि ॥ इति छात्र्यादिः॥१०॥