SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ गणपाठे षष्ठोऽध्यायः । ४५९ ३६५ प्रस्थेऽवृद्धमकादीनाम् ।६।२।८७ ॥ कर्कि (कर्की ) मनी मकरी कर्कन्धू शमी करीरि ( करीर.) कन्दुक कुवल ( कवल ) बदरी ॥ इति कादिः ॥११॥ ३६५ मालादीनां च ।६।२।८८ ॥ माला शाला शोणा (शोण) द्राक्षा साक्षा क्षामा काञ्ची एक काम दिवोदास वध्यश्व ॥ इति मालादिराकृतिगणः ॥१२॥ ३६७ क्रत्वादयश्च ।६।२।११८ ॥ ऋतु दृशीक प्रतीक प्रतूर्ति हव्य भव्य भग ॥ इति क्रत्वादिः॥१३॥ ३६८ आदिश्चिहणादीनाम् ।६।२।१२५ ॥ चिहण मदुर मद्रुमर वैतुल पटत्क वैडालिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण ॥ इति चिहणादिः॥ १४ ॥ ३६८ वर्यादयश्च ।६।२।१३१ ॥ दिगादिषु वादयस्त एव कृतयदन्ता वादयः ॥ ३६९ चूर्णादीन्यप्राणिषष्ट्याः ।६।२।१३४ ॥ चूर्ण करिष करीष शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चक्कन चौल ॥ इति चूर्णादिः ॥ १५ ॥ ___३६९ उभे वनस्पत्यादिषु युगपत् ।६।२।१४० ॥ वनस्पतिः बृहस्पतिः शचीपतिः तनूनपात् नराशंसः शुनःशेपः शण्डामर्को तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः ॥ इति वनस्पत्यादिः॥ १६॥ ३७० संज्ञायामनाचितादीनाम् ।६।२।१४६ ॥ आचित पर्याचित आस्थापित परिगृहीत निरुक्त प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहितागवि ॥ इत्याचितादिः॥१७॥ ३७० प्रवृद्धादीनां च ।६।२।१४७ ॥ प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुता सूष्णवः । आकर्षे अवहितः । अवहितो भोगेषु । खट्रारूढः । कविशस्तः ॥ इति प्रवृद्वादिः ॥ १८ ॥ आकृतिगणोऽयम् ॥ तेन प्रवृद्धो वृषकृतो रथ इत्यादि ॥ ___३७१ कृत्योकेष्णुच्चार्वादयश्च ।६।२।१६० ॥ चारु साधु यौधिक (यौधकि ) अनङ्गमेजय वदान्य अकस्मात् । वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् । विकारसदृशे व्यस्तसमस्ते । गृहपति गृहपतिक । राजाह्रोश्छन्दसि ॥ इति चार्वादिः ॥ १९॥ ___३७३ न गुणादयोऽवयवाः ।६।२।१७६॥ गुण अक्षर अध्याय सूक्त छन्दोनाम ॥ इति गुणादिराकृतिगणः ॥ २०॥ ___३७३ निरुदकादीनि च ।६।२।१८४ ॥ निरुदक निरुपल निर्मक्षिक निर्मशक निष्फालक निष्कालिक निष्पेष दुस्तरीप निस्तरीक निस्तरीप निरजिन उदजिन उपाजिन । परेर्हस्तपादकेशकर्षाः॥ इति निरुदकादिराकृतिगणः॥ २१ ॥
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy