________________
सिद्धान्तकौमुद्याम् । ३७४ प्रतेरंश्वादयस्तत्पुरुषे ।६।२।१९३ ॥ अंशु जन राजन् उष्ट्र खेटक अजिर आर्द्रा श्रवण कृत्तिका अर्धपुर ॥ इत्यंश्वादिः ॥ २२ ॥
३७४ उपाद्वयजजिनमगौरादयः ।६।२।१९४ ॥ गौर तैष तैल लेट लोट जिहा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः॥ २३ ॥
३७४ * त्रिचक्रादीनां छन्दस्युपसंख्यानम् * ।६।२।१९९ ॥ त्रिचक्र त्रिवृत् त्रिवङ्कर ॥ इति त्रिचक्रादिराकृतिगणः ॥ २४ ॥ ___७७ स्त्रियाः पुंवद्भाषितपुंस्कादनूसमानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।६।३।३४ ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा खसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया ॥ इति प्रियादिः॥ २५॥
७८ तसिलादिष्वाकृत्वसुचः ।६।३॥३५॥ तसिल त्रल तरप् तमप् चरट जातीयर कल्पप् देशीयर् रूपप् पाशप् थल थाल दार्हिल तिल थ्यन् ॥ इति तसिलादयः॥२६॥ __९१ * कुकुट्यादीनामण्डादिषु * ।६।३।४२ ॥ कुक्कुटी मृगी काकी, अण्ड पद शाव भ्रकुंस भृकुटि ॥ इति कुक्कुट्यादिरण्डादिश्च ॥ २७॥२८॥
९५ पृषोदरादीनि यथोपदिष्टम् ।६।३।१०९॥ पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर ॥ इति पृषोदरादिराकृतिगणः ॥ २९॥ ___९५ वनगिर्योः संज्ञायां कोटंरकिंशुलुकादीनाम् ।६।३।११७ ॥ १ कोटर मिश्रक सिधक पुरग सारिक ( शारिक ) ॥ इति कोटरादिः ॥ ३०॥
२ किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट ॥ इति किंशुलुकादिः॥३१॥
९५ मतो बचोऽनजिरादीनाम् ।६।३।११९ ॥ अजिर खदिर पुलिन हंसक (हंस) कारण्ड (कारण्डव ) चक्रवाक ॥ इत्यजिरादिः ॥ ३२॥
९६ शरादीनां च ।६।३।१२० ॥ शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ ३३ ॥
९६ * अपील्वादीनामिति वक्तव्यम् * ।६।३।१२१ ॥ पील दारु रुचि चारु गम् कम् ॥ इति पील्वादिः ॥ ३४ ॥
११८ बिल्वकादिभ्यश्छस्य लुक् ।६।४।१५३ ॥ छविधानार्थं ये नडादयस्ते यदा छसन्नियोगे कृतकुगागमास्ते बिल्वकादयः॥ ३५॥
सप्तमोऽध्यायः। ३४२ लाठ्यादयश्च ।७।१।४९ ॥ स्नात्वी पीत्वी ॥ इति लाव्यादिराकृतिगणः ॥१॥