________________
२०२
सिद्धान्तकौमुद्याम् चिन्तायाम् ॥ ३२ ॥ इ संवरणे ॥ ३३ ॥ मृ गतौ । क्रादित्वान्नेट् । संसर्थ । ससृव । रिङ्'। स्रियात् । असार्षीत् । असार्टाम् ॥ सर्तिशास्त्यर्तिभ्यश्च ।३।१॥५६॥ एभ्यश्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेव गृह्यते । तेन भ्वाद्यो ङ् । शीघ्रगतौ तु पाघ्राध्मेति धौरादेशः । धावति ॥ ३४ ॥ ऋ गतिप्रापणयोः । ऋच्छति ॥ ऋच्छत्यृताम् ४॥११॥ तौदादिकऋच्छेधंधातोर्ऋतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ॥ इडत्यर्तिव्ययतीनाम् ।।६६॥ अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्टाम् ॥ ३५॥ गृ घृ सेचने । गरति । जगार जगर्थ । जमिव । रिङ् । प्रियात् । अगार्षीत् ॥ ३७॥ ध्व हर्च्छने ॥ ३८ ॥ त्रु गतौ । सुस्रोथ । सुस्रुव । स्यात् । णिश्रीति चङ् । लघूपधगुणादन्तरङ्गत्वादुवङ् । असुनुवत् ॥ ३९ ॥ षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥ स्तुसुधूभ्यः परस्मैपदेषु ।७२७२ ॥ एभ्यः सिच इट् स्यात्परस्मैपदेषु । असावीत् । पूर्वोत्तराभ्यां निभ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् ॥ ४० ॥ श्रु श्रवणे ॥ श्रुवः श च ३३१७४ ॥ श्रुवः शृ इत्यादेशः स्यात् प्रत्ययश्च शब्विषये । शपोऽपवादः । भोर्डित्त्वाद्धातोर्गुणो न । शृणोति । शृणुतः ॥ हुश्नवोः सार्वधातुके ।६।४।८७॥ जुहोतेः भुप्रत्ययान्तस्यानेकाचोङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादा सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् ॥ ४१ ॥ ६ स्थैर्ये । ध्रुवति । अयं कुटादौ गत्यर्थोऽपि ॥ ४२ ॥ दुद्रु गतौ । दुदोथ । दुदविथ दुदुविव । दुद्रोथ । दुद्रुव । णिश्रीति चङ् । अदुद्रुवत् ॥ १४ ॥ जि जि अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आधे सकर्मकः । शत्रूञ् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जेरिति तङ् । पराजेरसोढ इत्यपादानत्वम् ॥ ४६ ॥ ॥ अथ डीङन्ता ङितः॥ मिङ् ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढे । सिष्मियिध्वे ॥ १॥ गुङ् अव्यक्ते शब्दे । गवते । जुगुवे ॥ २ ॥ गाङ् गतौ । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै। लङ् इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिसूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वाद्धमास्थेतीत्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदः ॥ ३ ॥ कुङ् घुङ् उडू डुङ् शब्दे । अन्ये तु उडू कुङ् खुङ् गुङ् घुङ् डुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । ऊवे । वार्णादाङ्गं बैलीय इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । जुङवे । ङोता ॥ ७ ॥ च्युङ ज्युङ मुङ् प्लुङ् गतौ ॥ ११॥ कुङ् इत्येके ॥ १२ ॥ रुङ् गतिरेषणयोः