________________
२०१
तिङन्ते भ्वादयः। स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥ विभाषा धेश्योः । ३२११४९ ॥ आभ्यां च्लेश्चका स्यात्कर्तृवाचिनि लुङि परे । चङीति द्वित्वम् । अदधत् । अदधताम् ॥ विभाषा घ्राधेट्शाच्छासः ।।४।७८ ॥ एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥ यमरमनमातां सक् च ।७२।७३ ॥ एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः ॥१॥ ग्लै म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥ वान्यस्य संयोगादेः४६८॥ धुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति ॥ ३॥ चै न्यक्करणे । न्यकरणं तिरस्कारः ॥ ४ ॥ नै खप्ने ॥ ५ ॥ | तृप्तौ ॥ ६॥ ध्यै चिन्तायाम् ॥ ७ ॥ रै शब्दे ॥ ८॥ स्त्यै ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्यासति । अतिष्ट्यपदित्यत्र षत्वम् ॥ १० ॥ खै खदने ॥ ११ ॥ जै षै क्षये । क्षायति । जजौ । ससौ । साता । धुमास्थेत्यत्र विभाषा प्राधेडित्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् ॥ १४ ॥ कै गै शब्दे । गेयात् । अगासीत् ॥ १५ ॥ शै भै पाके ॥ १८॥ पै ओवै शोषणे । पायात् । अपासीत् । घुमास्थेतीत्वं तदपवाद एलिङीत्येवं गातिस्थेति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् ॥ २० ॥ष्टै वेष्टने । स्तायति ॥ २१ ॥वेष्टने । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति ॥ २२ ॥ दैप शोधने । दायति । अधुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ॥ २३ ॥ पा पाने पाघ्राध्मेति । पिबादेशः । तस्यादन्तत्वान्नोपधागुणः। पिबति । पेयात् । अपात् ॥ २४ ॥ घा गन्धोपादाने । जिघ्रति । घायात् । घेयात् । अघ्रासीत् । अघ्रात् ॥ २५ ॥ ध्मा शब्दाग्निसंयोगयोः । धमति ॥ २६ ॥ ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिप्वभ्यासेनेति । षत्वम् । अधितष्ठौ । उपसर्गादिति षत्वम् । अधिष्ठाता । स्यात् ॥ २७ ॥ म्ना अभ्यासे । मनति ॥ २८॥ दाण् दाने । प्रणियच्छति । देयात् । अदात् ॥ २९॥ हृ कौटिल्ये । हरति ॥ ऋतश्च संयोगादेगुणः ४१०॥ ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदं परत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जबर्थ । हर्ता ॥ ऋद्धनोः स्से ॥ हरिष्यति ॥ गुणोर्तिसंयोगाद्योः ।४।२९ ॥ अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । हर्यात् । अवार्षीत् । अह्वार्टीम् ॥ ३०॥ स्व शब्दोपतापयोः । खरतिसूतीति वेट् । सखरिथ । सखर्थ । वमयोस्तु ॥ युकः किति ।१२।११॥ श्रिज एकाच उगन्ताच्च परयोगिकितोरिण्न स्यात् । परमपि खरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सखरिव । सखरिम । परत्वाद्धनोरिति नित्यमिट । खरिष्यति । खर्यात् । अस्खारीत् । अखारिष्टाम् । अवार्षीत् । अखाम् ॥ ३१ ॥ स्मृ