________________
४६४
सिद्धान्तकौमुद्याम् । १०९ अघि ११० वघि १११ मघि गत्याक्षेपे । मघि कैतवे च । ११२ राघृ ११३ लाथ ११४ द्राधृ सामर्थ्य ॥ ध्राङ् इत्यपि केचित् । द्रा आयामे च । ११५ श्लाघृ कत्थने ॥ शीकादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ ११६ फक्क नीचैर्गतौ । ११७ तक हसने । ११८ तकि कृच्छ्रजीवने । ११९ बुक्क भषणे । १२० कख हसने । १२१ ओख १२२ राख १२३ लाख १२४ द्राख १२५ भ्रातृ शोषणालमर्थयोः । १२६ शाख १२७ श्लाख व्याप्तौ । १२८ उख १२९ उखि १३० वख १३१ वखि १३२ मख १३३ मखि १३४ णख १३५ णखि १३६ रख १३७ रखि १३८ लख १३९ लखि १४० इख १४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७ वगि १४८ मगि १४९ तगि १५० त्वगि १५१ श्रगि १५२ श्लगि १५३ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ रिख त्रख त्रिखि शिखि इत्यपि केचित् । त्वगि कम्पने च । १५६ युगि १५७ जुगि १५८ बुगि वर्जने । १५९ घघ हसने । १६० मधि मण्डने । १६१ शिघि आघ्राणे ॥ फक्कादय उदात्ता उदात्तेतः परस्मैभाषाः। १६२ वर्च दीप्तौ । १६३ षच सेचने सेवने च । १६४ लोच दर्शने । १६५ षच व्यक्तायां वाचि । १६६ श्वच १६७ श्वचि गतौ । १६८ कच बन्धने । १६९ कचि १७० काचि दीप्तिबन्धनयोः । १७१ मच १७२ मुचि कल्कने ॥ कथन इत्यन्ये ॥ १७३ मच धारणोच्छ्रायपूजनेषु । १७४ पचि व्यक्तीकरणे । १७५ ष्टुच प्रसादे । १७६ ऋज गतिस्थानार्जनोपार्जनेषु । १७७ ऋजि १७८ भृजी भर्जने । १७९ एजृ १८० श्रेजृ १८१ भ्रातृ दीप्तौ । १८२ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ १८३ शुच शोके । १८४ कुच शब्दे तारे । १८५ कुञ्च १८६ क्रुञ्च कौटिल्याल्पीभावयोः। १८७ लुञ्च अपनयने । १८८ अञ्च गतिपूजनयोः । १८९ वञ्च १९० चञ्चु १९१ तञ्च १९२ त्वञ्चु १९३ ग्रुश्च १९४ म्लुच्चु १९५ ग्रुञ्चु १९६ म्लुचु गत्यर्थाः । १९७ ग्रचु १९८ ग्लुचु १९९ कुजु २०० खुजु स्तेयकरणे । २०१ ग्लुञ्च २०२ षस्ज गतौ । २०३ गुजि अव्यक्ते शब्दे । २०४ अर्च पूजायाम् । २०५ म्लेच्छ अव्यक्ते शब्दे । २०६ लछ २०७ लाछि लक्षणे । २०८ वाछि इच्छायाम् । २०९ आछि आयामे । २१० हीछ लज्जायाम् । २११ हुर्छा कौटिल्ये । २१२ मुर्छा मोहसमुच्छ्राययोः । २१३ स्फुर्छा विस्तृतौ । २१४ युछ प्रमादे । २१५ उछि उच्छे । २१६ उछी विवासे । २१७ ध्रज २१८ भ्रजि २१९ धृज २२० धृजि २२१ ध्वज २२२ ध्वजि गतौ । २२३ कूज अव्यक्ते शब्दे । २२४ अर्ज २२५ षर्ज अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज भर्त्सने । २२८ कर्ज व्यथने । २२९ खर्ज पूजने च । २३० अज गतिक्षेपणयोः २३१ तेज पालने । २३२ खज मन्थे । २३३ खजि गतिवैकल्ये । २३४ एन कम्पने । २३५ टुओस्फूर्जा वज्रनिर्घोषे । २३६ क्षि क्षये । २३७ क्षीज अव्यक्ते शब्दे । २३८ लज २३९