________________
धातुपाठः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृतलं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ १ भू सत्तायाम् ॥ उदात्तः परस्मैभाषः ॥ २ एध वृद्धौ । ३ स्पर्ध संघर्षे । ४ गाई प्रतिष्ठालिप्सयोग्रन्थे च । ५ बाधृ लोडने । ६ नाथ । ७ नाधृ याच्ोपतापैश्वर्याशीःषु । ८ दध धारणे । ९ स्कुदि आप्रवणे । १० विदि श्वैत्ये । ११ वदि अभिवादनस्तुत्योः । १२ भदि कल्याणे सुखे च । १३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । १४ स्पदि किंचिचलने । १५ क्लिदि परिदेवने । १६ मुद हर्षे । १७ दद दाने । १८ प्वद १९ वर्द आखादने । २० उर्द माने क्रीडायां च । २१ कुर्द । २२ खुर्द । २३ गुर्द । २४ गुद क्रीडायामेव । २५ षूद क्षरणे । २६ हाद अव्यक्ते शब्दे । २७ लादी सुखे च । २८ खाद आखादने । २९ पर्द कुत्सिते शब्दे । ३० यती प्रयत्ने । ३१ युतृ । ३२ जुत भासने । ३३ वितृ । ३४ वेतृ याचने । ३५ श्रथि शैथिल्ये । ३६ ग्रथि कौटिल्ये । ३७ कत्थ श्लाघायाम् ॥ एधादय उदात्ता अनुदात्तेत आत्मनेभाषाः॥ ३८ अत सातत्यगमने। ३९ चिती संज्ञाने । ४० च्युतिर आसेचने । ४१ श्युतिर क्षरणे । ४२ मन्थ विलोडने । ४३ कुथि । ४४ पुथि । ४५ लुथि । ४६ मथि हिंसासंक्लेशनयोः। ४७ षिध गत्याम् । ४८ पिधू शास्त्रे माङ्गल्ये च । ४९ खादृ भक्षणे । ५० खद स्थैर्ये हिंसायां च । ५१ बद स्थैर्ये । ५२ गद व्यक्तायां वाचि । ५३ रद विलेखने । ५४ णद अव्यक्ते शब्दे । ५५ अर्द गतौ याचने च । ५६ नर्द। ५७ गर्द शब्दे । ५८ तर्द हिंसायाम् । ५९ पर्द कुत्सिते शब्दे । ६० खर्द दन्दशूके । ६१ अति। ६२ अदि बन्धने । ६३ इदि परमैश्वर्ये । ६४ बिदि अवयवे ॥ भिदि इत्येके । ६५ गडि वदनैकदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि चेष्टायाम् । ७० कदि । ७१ ऋदि । ७२ कुदि आह्वाने रोदने च । ७३ क्लिदि परिदेवने । ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ७५ शीक सेचने । ७६ लोक दर्शने । ७७ श्लोक संघाते । ७८ द्रेक ७९ धेकृ शब्दोत्साहयोः । ८० रेक शङ्कायाम् । ८१ सेकृ । ८२ रोक । ८३ स्रकि । ८४ श्रकि । ८५ श्लकि गतौ । ८६ शकि शङ्कायाम् । ८७ अकि लक्षणे । ८८ वकि कौटिल्ये । ८९ मकि मण्डने । ९० कक लौल्ये । ९१ कुक । ९२ वृक आदाने । ९३ चक तृप्तौ प्रतिघाते च ।९४ ककि । ९५ वकि । ९६ श्वकि । ९७ कि । ९८ ढोकृ । ९९ नौकृ १०० प्वष्क १०१ वस्क १०२ मस्क १०३ टिक १०४ टीकृ १०५ तिकृ १०६ तीकृ १०७ रघि । १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि ।