________________
४६२
सिद्धान्तकौमुद्याम् । २ पति गण पुत्र ॥ इति पत्यादिः ॥५॥
११ कस्कादिषु च ।८।३।४८ ॥ कस्कः कौतस्कुतः भ्रातुप्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साद्यस्क्रः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् बहिप्पलम् (बर्हिष्पलम् ) यजुप्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः ॥ इति कस्कादिराकृतिगणः ॥ ६॥
९४ सुषामादिषु च ।८।३।९८ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः दुःषेधः सुषंधिः निषंधिः दुःषंधिः सुष्ठ दुष्ठु । गौरिषक्थः संज्ञायाम् । प्रतिष्णिका जलाषाहम् ( जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् ( दुन्दुभिषेचनम् ) । एति संज्ञायामगात् । नक्षत्राद्वा । हरिषेणः रोहिणीषेणः ॥ इति सुषामादिराकृतिगणः ॥ ७॥
२६४ न रपरस्मृपिमृजिस्पृशिस्पृहिसवनादीनाम् ।८।३।११० ॥ सवने सवने सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे किंसं किंसम् ( किंसः किंसः) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् । अश्वसनिमश्वसनिम् ॥ पाठान्तरम् ॥ सवनेसवने । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । संज्ञायां बृहस्पतिसवः । शकुनिसवनम् । सोमे सोमे सुते सुते । संवत्सरे संवत्सरे । बिसं बिसम् । किसम् किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः॥८॥ - ९६ * इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ८।४।६॥ इरिका मिरिका तिमिरा ॥ इतीरिकादिराकृतिगणः ॥९॥
९६ * गिरिनद्यादीनां च ।८।४।१०॥ गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान माषोन आर्गयन ॥ इति गिरिनद्यादिराकृतिगणः॥१०॥ ___७३ क्षुम्नादिषु च ।८।४।३९ ॥ क्षुम्न नूनमन नन्दिन् नन्दन नगर । एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयोजयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः । आचार्यादणत्वं च ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ क्षुम्ना तृमु नृनमन नरनगर नन्दन । नृतिर्यङि । गिरिनदी गृहगमन निवेश निवास अग्नि अनूप आचार्यभोगीन चतुहायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुध्नादिः ॥११॥
॥ इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः॥