________________
४३०
- सिद्धान्तकौमुद्याम् । ॥१॥ २१ अचि विभाषा ॥ २२ परेश्च घाङ्कयोः ॥ २३ संयोगान्तस्य लोपः ॥ २४ रात्सस्य ॥ २५ धि च ॥ २६ झलो झलि ॥ २७ हखादङ्गात् ॥ २८ इट ईटि ॥ २९ स्कोः संयोगाद्योरन्ते च ॥ ३० चोः कुः ॥ ३१ हो ढः ॥ ३२ दादेर्धातोर्घः ॥ ३३ वा द्रुहमुहष्णुहष्णिहाम् ॥ ३४ नहो धः ॥ ३५ आहस्थः ॥ ३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ॥ ३७ एकाचो बशो भष्झपन्तस्य स्ध्वोः ॥ ३८ दधस्तथोश्च ॥ ३९ झलां जशोऽन्ते ॥ ४० झषस्तथो|ऽधः ॥ २ ॥ ४१ षढोः कः सि ॥ ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४३ संयोगादेरातो धातोर्यण्वतः ॥ ४४ ल्वादिभ्यः ॥ ४५ ओदितश्च ॥ ४६ क्षियो दीर्घात् ॥ ४७ श्योऽस्पर्शे ॥ ४८ अञ्चोऽनपादाने ॥ ४९ दिवोऽविजिगीषायाम् ॥ ५० निर्वाणोऽवाते ॥ ५१ शुषः कः ॥ ५२ पचो वः ॥ ५३ क्षायो मः ॥ ५४ प्रस्त्योऽन्यतरस्याम् ॥ ५५ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ५६ नुदविदोन्दत्राघ्राहीभ्योऽ. न्यतरस्याम् ॥ ५७ न ध्याख्यापूमूच्छिमदाम् ॥ ५८ वित्तो भोगप्रत्यययोः ॥ ५९ भित्तं शकलम् ॥ ६० ऋणमाधमये ॥ ३ ॥ ६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि च्छन्दसि ॥ ६२ किन्प्रत्ययस्य कुः ॥ ६३ नशेवा ॥ ६४ मो नोधातोः ॥ ६५ म्वोश्च ॥ ६६ ससजुषो रुः॥ ६७ अवयाः श्वेतवाः पुरोडाश्च ॥ ६८ अहन् ॥ ६९ रोऽसुपि ॥ ७० अम्नरूधरवरित्युभयथा छन्दसि ॥ ७१ भुवश्च महाव्याहृतेः ॥ ७२ वसुलंसुध्वंखनडुहां दः ॥ ७३ तिप्यनस्तेः ॥ ७४ सिपि धातो रुर्वा ॥ ७५ दश्च ॥ ७६ वोरुपधाया दीर्घ इकः ॥ ७७ हलि च ॥ ७८ उपधायां च ॥ ७९ न भकुर्छराम् ॥ ८० अदसोऽसेर्दादुदोमः ॥ ४ ॥ ८१ एत ईद्वहुवचने ॥ ८२ वाक्यस्य टेः प्लुत उदात्तः॥ ८३ प्रत्यभिवादेऽशूद्रे ॥ ८४ दूराद्धृते च ॥ ८५ हैहेप्रयोगे हैहयोः ॥ ८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ ८७ ओमभ्यादाने ॥ ८८ ये यज्ञकर्मणि ॥ ८९ प्रणवष्टेः ॥ ९० याज्यान्तः ॥ ९१ ब्रूहिप्रेष्यश्रौषड्डौषडावहानामादेः ॥ ९२ अमीत्प्रेषणे परस्य च ॥ ९३ विभाषा पृष्टप्रतिवचने हेः ॥ ९४ निगृह्यानुयोगे च ॥ ९५ आमेडितं भर्त्सने ॥ ९६ अङ्गयुक्तं तिडाकाङ्क्षम् ॥ ९७ विचार्यमाणानाम् ॥ ९८ पूर्व तु भाषायाम् ॥ ९९ प्रतिश्रवणे च ॥ १०० अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ ५॥ १०१ चिदिति चोपमार्थे प्रयुज्यमाने ॥ १०२ उपरिखिदासीदिति च ॥ १०३ खरितमानेडितेऽसूयासंमतिकोपकुत्सनेषु ॥ १०४ क्षियाशीःश्रेषेषु तिङाकाङ्क्षम् ॥ १०५ अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ १०६ प्लुतावैच इदुतौ ॥ १०७ एचोऽप्रगृह्यस्यादूराद्भूतपूर्वस्यार्धस्यादुत्तरस्येदुतौ ॥ १०८ तयोर्खावचि संहितायाम् ॥ “पूर्वत्राचिषढोर्नसत्तैतईचिदित्यष्टौ" ॥
तृतीयः पादः। १ मतुवसो रु संबुद्धौ छन्दसि ॥ २ अत्रानुनासिकः पूर्वस्य तु वा ॥ ३ आतोऽटि नि