________________
अष्टाध्यायीसूत्रपाठः । अ०८ पा० ३.
त्यम् ॥ ४ अनुनासिकात्परोऽनुस्वारः ॥ ५ समः सुटि ॥ ६ पुमः खय्यम्परे ॥ ७ नश्छव्यप्रशान् ॥ ८ उभयथर्ख ॥ ९ दीर्घादटि समानपादे ॥ १० नृन्पे ॥ ११ खतवान्पायौ ॥ १२ कानानेडिते ॥ १३ ढो ढे लोपः ॥ १४ रो रि ॥ १५ खरवसानयोर्विसर्जनीयः ॥ १६ रोः सुपि ॥ १७ भोमगोअधोअपूर्वस्य योऽशि ॥ १८ व्यो घुप्रयत्नतरः शाकटायनस्य ॥ १९ लोपः शाकल्यस्य ॥ २० ओतो गाय॑स्य ॥ १ ॥ २१ उनि च पदे ॥ २२ हलि सर्वेषाम् ॥ २३ मोऽनुस्वारः ॥ २४ नश्वापदान्तस्य झलि ॥ २५ मो राजि समः कौ ॥ २६ हे मपरे वा ॥ २७ नपरे नः ॥ २८ णोः कुक्टुक्शरि ॥ २९ डः सि धुट् ३० नश्च ॥ ३१ शि तुक् ॥ ३२ ङमो इखादचि ङमुनित्यम् ॥ ३३ मय उजो वो वा ॥ ३४ विसर्जनीयस्य सः ॥ ३५ शर्परे विसर्जनीयः ॥ ३६ वा शरि ॥ ३७ कुप्वोः xxपौ च ॥ ३८ सोऽपदादौ ॥ ३९ इणः षः ॥ ४० नमस्पुरसोर्गत्योः ॥ २॥ ४१ इदुदुपधस्य चाप्रत्ययस्य ॥ ४२ तिरसोऽन्यतरस्याम् ॥ ४३ द्विस्त्रिश्चतुरिति कृत्वोर्थे ॥ ४४ इसुसोः सामर्थे ॥ ४५ नित्यं समासेऽनुत्तरपदस्थस्य ॥ ४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीध्वनव्ययस्य ॥ ४७ अधःशिरसी पदे ॥ ४८ कस्कादिषु च ॥ ४९ छन्दसि वा प्रामेडितयोः ॥ ५० कःकरत्करतिकृधिकृतेष्वनिदितेः ॥ ५१ पञ्चम्याः परावध्यर्थे ॥ ५२ पातौ च बहुलम् ॥ ५३ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ५४ इडाया वा ॥ ५५ अपदान्तस्य मूर्धन्यः ॥ ५६ सहेः साडः सः ॥ ५७ इण्कोः ॥ ५८ नुम्विसर्जनीयशर्व्यवायेऽपि ॥ ५९ आदेशप्रत्यययोः ॥ ६० शासिवसिघसीनां च ॥ ३ ॥ ६१ स्तौतिण्योरेव षण्यभ्यासात् ॥ ६२ सः खिदिखदिसहीनां च ॥ ६३ प्राक्सितादड्व्यवायेऽपि ॥ ६४ स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६५ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जखञ्जाम् ॥ ६६ सदिरप्रतेः ॥ ६७ स्तम्भेः ॥ ६८ अवाचालम्बनाविदूर्ययोः ॥ ६९ वेश्च खनो भोजने ॥ ७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्खञ्जाम् ॥ ७१ सिवादीनां वाड्व्यवायेऽपि ॥ ७२ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७३ वेः स्कन्देरनिष्ठायाम् ॥ ७४ परेश्च ॥ ७५ परिस्कन्दः प्राच्यभरतेषु ॥ ७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ७७ वेः स्कन्नातेर्नित्यम् ॥ ७८ इणः षीध्वंलुङ्गलिटां धोऽङ्गात् ॥ ७९ विभाषेटः ॥ ८० समासेऽङ्गुलेः सङ्गः ॥ १४ ॥ ८१ भीरोः स्थानम् ॥ ८२ अमेः स्तुत्स्तोमसोमाः ॥ ८३ ज्योतिरायुषः स्तोमः ॥ ८४ मातृपितृभ्यां खसा ॥ ८५ मातुःपितुामन्यतरस्याम् ॥ ८६ अभिनिसःस्तनः शब्दसंज्ञायाम् ॥ ८७ उपसर्गप्रादुर्ध्यामस्तिर्यच्परः ॥ ८८ सुविनिर्दुर्व्यः सुपिसृतिसमाः ॥ ८९ निनदीभ्यां नातेः कौशले ॥ ९० सूत्रं प्रतिष्णातम् ॥ ९१ कपिष्ठलो गोत्रे ॥ ९२ प्रष्ठोऽग्रगामिनि ॥ ९३ वृक्षासनयोर्विष्टरः ॥ ९४ छान्दोनाम्नि च ॥ ९५ गवियुधिभ्यां स्थिरः ॥ ९६ विकुशमिपरिभ्यः स्थलम् ॥ ९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशकङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यमिभ्यः स्थः ॥ ९८ सुषामादिषु च ॥ ९९ एति संज्ञाया